SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ नमस्कारस्य विशेषाव कोट्याचार्य फलं वृत्ती ॥८४९॥ ॥८४९॥ Aॐॐॐॐॐॐik जं सोऽतिनिज्जरत्थो पिंडत्थो वण्णिओ समासेणं । कीरइ निरंतरमभिक्खणं तु बहुसो बढ़ वारा ॥३६००॥ अरहंतनमोक्कारो, सव्वपावप्पणासणो । मङ्गलाणं च सव्वेसि, पढम हवइ मङ्गलं ॥३६०१॥ पंसेइ पिबह व हियं पाइ भवे वा जियं जओ पावं । तं सव्वमट्ठसामन्नजाइभेयं पणासेह ॥३६०२॥ नामाइमंगलाणं पढमंति पहाणमहव पंचण्हं । पढम पहाणतरयं व मङ्गलं पुब्वभणियत्थं ॥३६०३॥ 'अरहंते'त्यादि ॥ अर्हन्नमस्कारो 'धन्याना' ज्ञानदर्शनचारित्रधनानां साध्वादीनां 'भवक्षयं कुर्वतां तद्भवजीवितभवक्षयं विदधतां 'हृदयं चेतः 'अनुन्मुश्चन्' अपरित्यजन्, किमत आह-विस्रोतसिकावारको भवति, द्रव्यविस्रोतमिका कुल्यादीनां भावविस्रोतसिकाऽपध्यानं तद्वारको भूत्वा धर्मध्यानैकालम्बनतां करोतीत्यर्थः॥'धण्णा'इत्यादि, 'इहे युक्तार्थम् ॥ 'अरहंते'त्यादि। अर्हनमस्कारः एवं खलु वर्णितो महार्थ इति, महार्थत्वं त्वस्याल्पाक्षरत्वे सत्यपि द्वादशाङ्गार्थसंग्राहित्वात् , कुत एतदेवमित्याह-'यः' | नमस्कारः 'मरणे उपाने' मरणवेलायां प्रत्यासन्नभूतायां व्यवहारतो, निश्चयतस्तु समये समये म्रियते, 'अभीक्ष्णं क्रियते' पुनः पुनः क्रियते 'बहुसो'त्ति बढयो वा वाराः, अतो महार्थः, प्रधानश्चायमर्हन्नमस्कारः महाभये परिगृह्यमाणत्वात् , प्रदीप्तकसंभ्रमे महाघमहामणिवद् ॥ आह च भाष्यकार:-'जलणाई सुगमा॥ कथं चायं द्वादशाङ्गार्थः ? इत्याह-'मोत्तुंपी'त्यादि स्पष्टा ॥ अपिच'सव्वंपी' त्यादि स्पष्टा, समस्तद्वादशाङ्गप्ररूपितार्थाभिधायी नमस्कारः परिणामविशुद्धिहेतुत्वात्समस्तद्वादशाङ्गवत् । तथा-'नहु'। इत्यादि ॥ 'तम्मिति मरणे उवग्गे, शेषं स्पष्टम् । 'एगम्मिवी' त्यादि स्पष्टा ॥ 'ए' इत्यादि स्पष्टा । तच्च पदं पश्चनमस्कारपदं | | 'जो मरणंमी त्यस्य व्याख्या, मरणं द्वेधा-निश्चयत आवीचिमरणं, इतरत्राह-'वव' इत्यादि । व्यवहारात्मके मरणे, पदसमुदायो
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy