________________
विशेषाव कोट्याचार्य वृत्तौ
॥८४८॥
नामं तु मतं नमोक्कार इति, भावेणंति य भावो, दव्वं पुण कीरमाणोति ॥ 'इयेत्यादि । इय सो मोएति भवाओ, कुतः ? इत्याहनामादिचतुर्विधेन बाह्याभ्यन्तरविधानेन क्रियमाणत्वात् यमेकेन न मोचयति तं प्रति अयं भवति पुनर्बोधिबीजं चेति । तथा चाह नियुक्तिकार:
अरहंतनमोक्कारो धन्नाण भवक्खयं करेन्ताणं । हिययं अणुम्मुएन्तो विसोत्तियावारओ होइ ॥ ३५८९ ॥ धन्ना नाणाइधणा परित्तसंसारिणो पयणुकम्मा । भवजीवियं पुण भवो तस्सेह वयं करेन्ताणं ॥ ३५९० ॥ इह विस्सोओगमणं चित्तस्स विसोत्तिया अवज्झाणं । अरहन्तनमोक्कारो हिययगओ तं निवारेह ||३५९१ ॥ अरहंतनमोक्कारो एवं खलु वण्णिओ महत्थोत्ति । जो मरणम्मि उवग्गे अभिक्खणं कीरए बहुसो ॥। ३५९२ ।। जलणाइभए सेसं मोत्तुं पगर (उदगरय) णं महामोल्लं । जुधि वाऽतिभए घेप्पइ अमोहसत्थं जह तह || ३५९३ ||
मोत्तुंपि बारसंगं मरणाइभएसु कीरए जम्हा । अरहंतनमोकारो तम्हा सो बारसंगत्थो || ३५९४|| सव्वंपि बारसंगं परिणामविसुद्धिहेउभित्तागं । तकारणभावाओ कह न तयत्थो नमोकारो १ || ३५९५ || न हु तम्मि देसकाले सको बारसविहो सुयक्खन्धो । सब्वो अणुचितेउं धन्तम्पि समत्थचित्तेनं ॥ ३५९६ ।। एगम्मिवि जम्मि पए संवेगं कुणइ वीयरायमए । तं तस्स होइ नाणं जेण विरागत्तणमुवेइ ॥ ३५९७|| एगम्मिवि जम्मि पए संवेगं कुणइ वीयरायमए । सो तेण मोहजालं छिंदइ अज्झप्पओगेणं ॥ ३५९८ ।। ववहाराओ मरणे तं पयमेक्कं मयं नमुक्कारो । अन्नंपि निच्छयाओ तं चैव य वारसंगत्थो || ३५९९ ।।
6646461
नमस्कारस्य फलं
॥ ८४८||