SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ विशेषाव ० कोट्याचार्य वृत्तौ ॥८४७॥ अरहंत वंदणनमंसणाणि अरहंति पूयसक्कारं । सिद्धिगमणं च अरहा अरहंता तेण वुच्चन्ति ॥ ३५८४ | देवासुरमनुयाणं अरिहा पूया सुरुत्तमा जम्हा । अरिणो हंता रयं हन्ता अरिहंता तेण वुच्चन्ति || ३५८५ || अरहन्तनमोक्कारो जीवं मोएइ भवसहस्साओ । भावेण कीरमाणो होइ पुणो बोहिला भाए || ३५८६ ।। अरहंतागारवई ठवणा नामं मयं नमोक्कारो । भावेणंति य भावो दव्वं पुण कीरमाणोति ॥ ३५५७ ॥ इयनामाइच उव्विहबज्झन्भंतरविहाणकरणाओ । सो मोएइ भवाओ होइ पुणो बोहिबीयं च ॥ ३५८८ ॥ 'इन्दिये'त्यादि सुगमा || अथवाऽपूर्वानरीन् प्रतिपादयन्नाह - 'अट्ठे' त्यादि सुबोधा ॥ अथ तच्वकारणं प्रकारान्तरेणाह - 'अरहन्ती' त्यादि । 'अर्ह पूजायां' अर्हन्तीति पचाद्यच् अर्हाः ॥ 'देवा' इत्यादि स्पष्टं, नवरं रयं हंता इति 'नमो अरहन्ताणं' इति | नैवादावकारः पठ्यते, ततो रजोहन्तारः । अथाव्यामोहनिमित्तमपान्तरालिकं नमस्कारफलमाह - 'अरहन्त' इत्यादि ॥ इहार्हच्छब्देन अर्हदाकारवती बुद्धिस्था स्थापनोच्यते, नमस्करणं नमो नाम अनेन स्थापनानामद्वयमाह, अर्हतां नमस्कारोऽर्हनमस्कारः सोऽन्नमस्कारो 'जीव' नमस्कारकर्त्तारं 'मोचयति' मोक्षयति, कुतः ? इत्याह-भव सहस्रेभ्योऽनन्तेभ्यो भवेभ्य इति भावार्थः 'भावेन' उपयोगेन, अनेन तु भावनमस्कारमाह, 'क्रियमाणः ' निर्वर्त्त्यमानोऽञ्जलिप्रग्रहेण, अनेन तु द्रव्यनमस्कारमाह, तदनेन चतुष्टयं निर्दिष्टं, आह-न सर्वस्य भावेनापि कुर्वतस्तद्भव एव मोक्षस्तत्कथं उच्यते जीवमित्यादि १, उच्यते, यद्यपि तद्भव एवासौ मोक्षाय न भवति, तथाऽपि भावनाविशेषात् होइ पुणो बोहिलाभाएत्ति सकृदर्हनमस्कारो लब्धो भावेनास कृत्क्रियमाणो भवति पुनर्वोधिलाभाय - अन्यस्मिन्नपि जन्मनि ज्ञानदर्शनचारित्रलाभार्थमिति ॥ "अर' इत्यादि || अरहन्तागारमती बुद्धी ठवणा, अर्हनिरुक्तिः फलं निक्षेपाच ॥८४७॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy