SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ भ्युपगमविरोधमाह-न ह वेत्यादि ॥ 'न ह वै सशरीरस्य प्रियप्रिययोरपहतिरस्ति' एवमादि यद्वेदविहितं तत्कर्मवियोगानभ्युपगमेविशेषाव० स्वाभाविक |ऽयुक्तं प्राप्नोति, तथा नाशे च जीवस्येष्यमाणे 'मति(थि)रपि न प्रजायते' इति सिद्धान्तावलम्बनात, तस्य वा सर्वगुणहान्या सुखाभाकोट्याचार्य सुखसिद्धिः वेऽभ्युपगम्यमाने, तस्मादभ्युपगममपरिजिहीर्षुणा एताः प्रतिज्ञा न कार्या इति भावः ॥ अथ परो मध्यविकल्पाभ्युपगमविरोधपरिहारवृत्ती माह-'णट्ठो' इत्यादि । 'नष्टो' निर्वाणः-अभावीभृतः अशरीर्येव भवति, ततश्च 'सुहदुक्खाई पियप्पियाई च ताई न फुसंति, णटुं फुडमसरीरं ध्वस्तमिति को दोषः १ येनेदमसिद्धं स्यादिति, उच्यते-'वेद'इत्यादि पुब्बद्धं कंठं । अस्य भावार्थ:-नेति निपातः प्रति||५९९॥ ॥५९९॥ षेधार्थः 'ह वै' निपातद्वयं हिशब्दार्थ हेतौ द्रष्टव्यं, ततश्च न यस्मात् सशरीरस्य-देहवतः प्रियाप्रिययोः-इष्टानिष्टसातासातसंवेदनयो| रपहतिरस्ति-उपघातोऽस्ति, विनाशोऽस्तीत्यर्थः, 'वाव'त्ति निपातस्तस्मादर्थे, तस्मादशरीरममूर्त सन्तं-विद्यमानं प्रियाप्रिये न स्पृशतः, तं प्रियाप्रिये नाश्लिष्यत इत्यर्थः, एवं शरीरवियोगावस्थाख्यानान्ताभावरूपप्रकाशकः । 'असरीरे'त्यादि पच्छद्धं । अत्र प्रयोगःअशरीर इति व्यपदिश्यमानः सन् प्रतिषेधसम्बन्धित्वादधनवत्, न धनवानधनवानिव, अतोऽभ्युपगमविरोधः। तथा लोकेऽपि-'ननी' त्यादि । अत्र 'अमानोनाः-प्रतिषेधवाचका'इति बहुत्वात्प्रतिषेधानां संभवव्यभिचारयोर्विशेषणविशेष्यसमासः, नश्वासौ निषेधश्च ननि४| षेधस्तस्मात् ननिषेधात् अन्यस्मिस्तद्विध एव-सत्पदार्थे ज्ञानाद्याधारे पत्ययो-विज्ञानं भवति येन कारणेन तेनाशरीरग्रहणेन |8 शरीरी अशरीरीत्युक्त इति भावः, एवं 'युक्तः' घटमानकः ग्राह्यतया जीवो ज्ञानादिगुणः, न खाशृङ्गमभावो युक्तः, यथा न ब्राह्मणोऽब्राह्मण इत्युक्ते युक्तः क्षत्रियादिन तु घटः, उक्तश्च-"नत्रयुक्तमिवयुक्तं वा, यद्धि कार्य विधीयते । तुल्याधिकरणेऽन्यस्मिन् , लोकेऽप्यर्थगतिस्तथा ॥१॥" अमुमेवार्थमन्येन प्रकारेणाह-'जं वेत्यादि । 'अशरीरं वा वसन्त'मित्यष्टावक्षराणि भाव्यन्ते ॥९३-९७॥तत्र GRE
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy