SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ विशेषाव० कोट्याचार्य स्वाभाविक सुखसिद्धिः वृत्ती ॥५९८॥ ६॥५९८॥ ननिसेहओ य अन्नम्मितविहे चेव पञ्चओ जेणं । तेणासरीरगहणे जुत्तो जीवो न खरसिंग ॥२४९७॥ जं च वसंतं संतं तथाह वासद्दओ सदेहंपि । न फुसेज वीयरायं जोगिणमिटेयरविसेसा ॥२४९८॥ वावत्ति वा निवाओ वासदत्थो भवंतमिह संतं । बुज्झाऽवत्ति व संतं नाणाइविसिट्टमहवाऽऽह ।।२४९९॥ न वसंतं अवसंतंति वा मई नासरीरगहणाओ । फुसणाविसेसणंपि य जओ मयं संतविसयंति ॥२५००॥ एवंपि होज मुत्तो निस्सुहंदुक्खत्तणं तु तदवत्थं । तं नो पियप्पियाई जम्हा पुण्णेयरकयाई ॥२५०१॥ नाणाबाहत्तणओ न फुसंति न वीयरागदोसस्स । तस्स पियमप्पियं वा मुत्तसुहं को पसंगोत्थ ?॥२५०२॥ छिन्नम्मि संसयम्मी जिणेण जरमरणविप्पमुक्केणं । सोसमणो पव्वइओ तिहिं उसह खंडियसएहि नि.१८८ 'जो वा इत्यादि स्पष्टा ।। आह-'कह'इत्यादि ॥ तत्सिद्धसुखं कथमनुमेयं ? इति मतिस्ते, उच्यते-'नाणा' इत्यादि । ननूक्तं प्रागनुमानं सिद्धसौख्यधर्मसम्बन्धिज्ञानानाबाधत्वादेवंविधमुनिवत् , नन्वेवं धर्मविशेषविपरीतसाधनो विरुद्धः, मुनेरिव तन्सुखानात्यन्तिकत्वप्राप्तेः । अथ स्वतत्रमेवानुमानविरोधमाह-पच्छद्धं, अनित्यं तत्सौख्यं ज्ञानं च, चेतनधर्मत्वाद्रागादिवत् ।।९१-९२॥ कयगे' इत्यादि । अथवा तस्यामेव प्रतिज्ञायां कृतकत्वाद् घटवत् , अत्रोच्यते-असिद्धः पाश्चात्यो हेतुः, ज्ञानस्य स्वाभाविकगुणत्वात, तथाहितद् आवरणापगममात्रापेक्षि शीतांशुज्योत्स्नावत् । अधिकृतपरिहारमाह-न ते अनित्ये, कुतः ? इत्याह-आवरणकारणबाधकारणाभावात् | तदेवमिदं परिहत्य समर्थवादितया स्याद्वादप्रक्रियाऽनुसारेण ब्रूमः-अनित्ये सुखज्ञाने सिद्धस्येति सिद्धसाधनं अविगानादग्न्यौष्ण्यवत्, तथा चाह-'उप्पाय'इत्यादि, आत्माकाशघटादेः स्थित्युत्पत्तिप्रलयस्वाभाव्याददोषोऽयं अनुमानाविरोधादिति ॥ अथ वेदवादिनोऽ
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy