________________
विशेषाव० कोट्याचार्य
वृत्ती
॥६७३॥
यावदाचार्यवैरस्वामिनो गुरवो महाभागा महामतय आसन् तावदपृथक्त्वं कालिकानुयोगस्यासीत्, तथा(दा) साधूनां तीक्ष्णप्रज्ञत्वात्, कालिकग्रहणं तु प्राधान्यख्यापनार्थ, अन्यथा सर्वानुयोगत्यैव तदासीदिति । अत्र वैरस्वाम्युत्पत्तिं वक्ष्यति । तेणारेणति ततो वैरस्वा.
वज्रस्वामी मिनो दशपूर्वविद आरतः पृथक्त्वं कृतं अनुयोगचतुष्टयस्य तच्छिष्यैरार्यरक्षितक्षमाश्रमगपूज्यपादैभिन्नदशपूर्वविद्भिः, क्वेत्याहकालिकश्रुते दृष्टिवादे च, दुर्बलिकापुष्पमित्रादेरनुग्रहार्थ, अत्रार्यरक्षितानामुत्पत्तिं वक्ष्यति, ततो निद्वकप्रस्ताव इति भाविवस्तु| समुदायार्थव्याख्या ॥
॥६७३॥ अपुहुत्तमासि वइराजावन्ति पुहुत्तमारओऽभिहिए।के तेआसिी कया वा? पसंगओतेसिमुप्पत्ती॥२७७५॥ तुम्बवणसन्निवेसाओ निग्गयं पिउसगासमल्लीणं । छम्मासिय छसु जयं माऊय समन्नियं वंदे ॥२७७६॥ जो गुज्झएहिं बालो णिमन्तिओ भोयणेण वासंते।णेच्छह विणीयविणओ तं वइररिसिं णमंसामि॥२७७७।। उज्जेणीए जो जम्भगेहिं आणक्खिऊणथुयमहिओ।अक्खीणमहाणसियं सीहगिरिपसंसियं वंदे॥२७७८॥ जस्स अणुन्नाए वायगत्तणे दसपुरम्मि नयरम्मि । देवेहिं कया महिमा पयाणुसारिं नमसामि ॥२७७९॥ जो कन्नाइ धणेण य निमन्तिओजुब्वणम्मिगिहवइणा । नयरश्मि कुप्लुमनामे तं वइररिसिं नमसामि।।२७८०॥ ४ जेणुद्धरिया विजा आगासगमा महापरिणाओ। वंदामि अजवइरं अपच्छिमो सो सुयहराणं ॥२७८१॥ भणइ य आहिंडिज्जा जंबुद्दीवं इमाइ विज्ञाए। गंतुंच माणुसणगं विजाए एस विसओ मे ॥२७८२॥ भणइ य धारेयव्वा न हुदायब्वा इमा मए विजा । अप्पिड्डिया उमणुया होहिंति अओ परं अन्ने॥२७८३।।
* SHAREHABHARAS