SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ आर्यरक्षि स्तोत्रमाह-'तुम्ब'इत्यादि । आवश्यक दतः परमार्यवैरोत्पत्तिः ॥ अथ देविंद विशेषाव अपुहुत्ते अणिओगो चत्तारि दुवार भासए एगो। पुहुयाणुओगकरणे ते अत्थ तओ उ वोच्छिन्ना॥नि.७७३॥8| आर्यरक्षिकोट्याचार्य | 'अपु' इत्याद्युत्तरगाथासम्बन्धः । तत्राद्यस्योत्पत्तिमभिधित्सुः स्तोत्रमाह-'तुम्ब'इत्यादि । आवश्यकस्य मूलटीकातो भाव नीयं, यावदतः परमार्यवैरोत्पत्तिः ॥ अथ 'देविंदवंदिएहिं'ति, अस्या मूलग्रन्थगाथाया अभिसम्बन्धनार्थमार्यरक्षितस्वाम्युत्पत्ति॥६७४॥ | प्रदर्शनार्थमिदमाह भाष्यकार:-'अपुहत्ते'त्यादि गतार्था । पृच्छति ॥६७४॥ किंवइरेहिं पुहत्तं कयमह तदणंतरेहिं भणियम्मि । तदणंतरेहिं तदभिहिय गहियसुत्तत्थसारेहिं ।।२७८५।। हैदेविंदवंदिएहिं महाणुभावहिं रक्खियजेहिं । जुगमासज्ज विभत्तो अणुओगोतो कओचउहानि.७७४।। माया य रुद्दसोमा पिया य नामेण सोमदेवुत्ति। भाया य फग्गुरक्खिय तोसलिपुत्ता य आयरिया॥२७८७॥ निजवग भद्दगुत्ते वीसुं पढणं च तस्स पुव्वगयं । पव्वाविओ अ भाया रक्खिअखमणेहिं जणओ य॥२७८८॥ नाऊण रक्खियज्जो मइमेहाधारणासमग्गंपि । किच्छेण धरेमाणं सुयण्णवं पूसमित्तम्पि ॥२७८९॥ अइसयकओवओगो मइमेहाधारणाइपरिहीणे । नाऊणमेस्सपुरिसे खेत्तं कालाणुरूवं च ॥२७९०॥ साणुग्गहोऽणुओगे वीसुं कासी य सुयविभागेणं। सुहगहणाइणिमित्तं न ए य सुनिगहियविभागो॥२७९१॥ सविसयमसद्दहन्ता नयाण तम्मत्तयं च गेण्हन्ता । मण्णंता य विरोहं अपरिणामाऽतिपरिणामा ॥२७९२।। गच्छेज मा हुमिच्छं परिणामा य सुहुमाइबहुभेए। होजाऽसत्ता घेत्तुं न कालिए तो नयविभागे ॥२७९३॥ CRETARRECOLX
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy