________________
ताः
वृत्ती
विशेषाव
२ कालियसुयं च इसिभासियाइं तइओ य सूरपन्नत्ती। सव्वो य दिट्ठिवाओ चउत्थओ होइ अणुओगो॥नि.॥ आर्यरक्षिकोट्याचार्य जं च महाकप्पसुयं जाणि असेसाइं छेयसुत्ताई । चरणकरणाणुओगोत्ति कालियत्थे उवगयाणि।।नि.७७७४ ___ 'किं वईत्यादि ॥ स्पष्टार्था ॥ उच्यते-'देविंदे'त्यादि ॥ देवेन्द्रवन्दितैर्महानुभागैः रक्षितालिकापुष्पमित्रं प्राज्ञमप्यति--
॥६७५॥ ॥६७५|| 4 गुपिलत्वादनुयोगस्य विस्मृतसूत्रार्थमवलोक्य युगमासाद्य प्रवचनहिताय विभक्तः-पृथक् पृथग् व्यवस्थापितोऽनुयोगः, तत एवं ४
| कृतश्चतुर्दा। 'माता येत्यादि 'माता येत्यादि तोसलिपुत्रो य वायणायरिओ, निजवणेत्यादि, सर्व मूलटीकातो भावनीयं यावद् / दुर्बलिकापुष्पमित्रो विन्ध्याय प्रवचनं ददाति । अत्रान्तरे-'नाऊण'इत्यादि गतार्था । 'अइस' इत्यादि स्पष्टार्था । 'साणुग्गहो' इत्यादि, स्फुटा॥ किं कारणमित्यत आह-'सवी'त्यादि । 'अपरिणामाः' अव्याप्तिग्राहकाः 'अतिपरिणामाः' अतिव्याप्तिग्राहका अतिपरिणामात, किं ? 'गच्छेज्जेत्यादि । मा भूत् मिथ्यात्वं गच्छेयुः, परिणामानधिकृत्य आह-परिणामास्तु सूक्ष्मादिबहुभेदान् नयान् श्रुत्वा भवेयुरशक्ता ग्रहीतुं, ततो न कालिके नयविभागो, न कालिके सूत्रमुच्चारित नैगमादिभिरध्यवसीयते, स चाय सुयविभागो 'कालिये'त्यादि, स्पष्टा ।। 'जं चेत्यादि, स्पष्टा ।। एतत्तु कालिकार्थे उपगतं, चरणकरणानुयोगस्यैव मध्य इत्यर्थः ॥
एवं विहियपुहुत्तेहिं रक्खियजेहिं पूसमित्तम्मि । ठविए गणिम्मि किर गोहमाहिलो पडिनिवेसेणं ॥२७९६।। सो मिच्छत्तोदयओ सत्तमओ निण्हवो समुप्पण्णो। के अन्ने छन्भणिए ? पसंगओनिण्हवुप्पत्ती ॥२७९७।। अहवा चोएइ नयाणुओगनिण्हवओकहं गुरवो। न हि निण्हवत्ति? भण्णइ जओ न जम्पन्ति नस्थित्ति ॥२७९८॥
R-52-%ॐन