________________
निह्नवाधिकारः
॥६७६॥
न य मिच्छभावणाए वयंति जो पुण वयंपि निण्हवइ। मिच्छाभिनिवेसाओस निण्हओबहुरयाइ व्व ॥२७९९॥ विशेषाव कोट्याचा बहुरय पएस अव्वत्त समुच्छा दुग तिग अबद्विआचेव । एएसिं निग्गमणं वोच्छामि जहाणुपुव्वीए॥७७८॥
वृत्तौ । वहुरय जमालिपभवो जीवपएसा य तीसगुत्ताओं। अव्वत्ताऽऽसाढाओ सामुच्छेआऽऽसमित्ताओ।नि.७७९। | ॥६७६॥ गंगाओ दोकिरिया छलुगा तेरासिआण उप्पत्ती । थेरा य गोट्ठमाहिलँ पुट्ठमबद्धं परूवेति ॥नि.७८०॥
सावत्थी उसभपुर सेयविओ मिहिले उल्लुगांतीरं। पुरिमंतरंजि दसउर रहवीरपुरं च नयराइं ॥नि.७८१॥ |
चोद्दस सोलसवासोचोदसवीसुत्तरों य दुण्णि सया। अट्ठावीसा य दुवे पंचेव सया य चोआला।।नि.७८२|| है। पंचसया चुलसीओ छच्चेव सया नवुत्तरी हुति । नाणुप्पत्तीए दुवे उप्पन्ना निव्वुए सेसा ॥नि.७८३॥ से चोद्दस वासाणि तया जिणेण उप्पाडियस्त नाणस्स । तो बहुरयाण दिट्ठीसावत्थीए समुप्पन्ना (१२५मू.)
जेठा दंसण जमालिऽणोज सावत्थी तिंदगुजाणे। पंचसयाय सहस्सं ढंकेण जमालि मोत्तणं(नि.११६म्. ___ 'एव'मित्यादि । 'सो' इत्यादि ॥ एवं तैस्तस्मिन् स्वगच्छे आचार्यपदनियुक्त किलासौ गोष्ठामाहिलः प्रतिनिवेशेन मथुरात | आयातः सन् मिथ्यात्वोदयात् सप्तमो निवः समुत्पन्नः, अथ केऽन्ये षट् येनायं सप्तमः ? इति भणिते परेण तद्वक्तव्यताप्रतिबद्धत्वात्प्रसङ्गतो निवोत्पत्तिः, तत्र चेयं द्वारगाथा-बहुरए 'त्यादि ॥ 'अह'इत्यादि ॥ अथवा चोदयति चोदका, उत्तरगाथाभिसम्बन्ध
ROESCLAR