SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ निवाधि. विशेषाव कोव्याचाय वृत्ती कार ॥६७७॥ ॥६७७॥ | नार्थ, कथं तर्हि गुरव एव न निवाः १, नयानुयोगनिहवनतः, आर्यरक्षितादयो निवाः सूत्रोक्तार्थान्यथाप्ररूपणाजमालिवत, उच्यते, अपक्षधर्मों हेतुः, तथाहि-न गुरवोऽभिदधति-संपति सूत्रेषु नया न सन्त्येव, शेषानुयोगत्रयं वा, विपरीतं वा, अपि तु सत्यमेव, साध्वनुग्रहार्थ युगकालापेक्षं सोपानपदिकान्यायेन 'कालियसुयं च इसी'त्यादि, प्रतिसूत्रमणने तु मोहसद्भावात्, तमात्सम्यग्दृष्टय एव | गुरवः, सूत्रोक्तार्थश्रद्धाने सति विशेषार्थसापेक्षकदेशप्ररूपणान्, स्याद्वादवादिसाधुवन, जमालिस्तु निह्नवो मिथ्यादृष्टिरेव, सूत्रोक्तार्थाश्रद्धाने सति मिथ्याभिनिवेशतस्तद्विपर्ययप्ररूपकत्वाद् बोटिकपितृवत्, तथा च 'भन्नती'त्यादि पच्छद्धं ॥ तथा 'नये'त्यादि। न य मिच्छभावणाए अवणेति-निहनुवते गुरवः, यः पुनः पदमपि, आस्तां तावत् सर्व, 'निनुते' निगृहति, कथं ?-मिथ्याभिनिवेशात् | मिथ्यादृष्टिः, ईदृग्निरुक्तत्वात्तस्य, तथाहि-निनुते भगवद्भाषितमर्थमिति निवः, पचायच कर्तरि, स च मिथ्यादृष्टिः, यत उक्तम्"सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः। मिथ्यादृष्टिः सूत्रं हि नः प्रमाणं जिनाज्ञा च ॥१॥" बहुरतादिवदिति दृष्टान्तः । तत्र- 'बहु'इत्यादि । 'बहुरय'त्ति, एकसमयेन-क्रियाध्यासितरूपेण किल वस्तुनोऽनुत्पत्तेः प्रभृतसमयैश्चोत्पत्तेः बहुषु समयेषु रता-आसक्ता बहुरताः, दीर्घकालद्रव्यप्रसूतिप्ररूपिण इत्यर्थः । 'पदेस'त्ति पूर्वपदलोपाजीवप्रदेशाः प्रदेशाः, तद्यथा-महावीरो वीर | इति, जीवः प्रदेशो येषां ते जीवप्रदेशाः निवाः, चरमजीवप्रदेशजीवप्ररूपिण इत्यर्थः । 'अव्वत्त' ति उत्तरपदलोपादेव अव्यक्तास्त| द्यथा-भीमसेनो भीम इति, व्यक्तं-स्फुटं न व्यक्तमव्यक्तं मतं येषां ते अव्यक्तमताः, संयताधवगमे संदिग्धबुद्धय इत्यर्थः । | 'समुच्छत्ति उत्पच्यनन्तरं सर्वस्यैव तत्पर्यायतिरोभावात् सामस्त्येन प्रकट छेदो विनाशः समुच्छेदस्तमधीयते विदन्ति वा सामुच्छेदाः अश्वमित्रप्रभवाः । 'दुग'त्ति एकस्मिन् समये द्वे क्रिये समुदिते द्विक्रियं द्विक्रियमधीयते विदन्ति वा द्वैक्रिया गङ्गाभवाः । 'तिग'त्ति
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy