SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ वृत्ती विशेषाव०४ त्रैराशिकाः, जीवाजीवनोजीवभेदास्त्रयो राशयः समाहृतास्त्रिराशि तत्प्रयोजनं येषां ते त्रैराशिकाः, राशित्रयख्यापका इत्यर्थः । ६ निवाधिकोट्याचार्य है। 'अबद्धिका चेवत्ति स्पष्टं जीवेन कर्म, न स्कन्धबन्धबद्धं, अबद्धमेषामस्ति विदन्ति वेत्यबद्धिकाः, स्पष्टकर्मविपाकप्ररूपका इति है कार: | हृदयं, एतेषां निर्गमं यथाक्रमं वक्ष्ये । अथवा 'सत्तेते निण्हया खलु तित्थंमि उ वड्डमाणस्स' अत्र खलुशब्दस्त एते, बोटिका द्रव्य॥६७८॥ | लिङ्गतो भिन्ना इति विशेषणार्थः ॥ साम्प्रतं ये येभ्यः समुत्पन्नास्तान् प्रतिपादयन्नाह-'बहुरयेत्यादि । 'गंगाओ'इत्यादि ।। बहुरता ॥६७८॥ जमालेराचार्यात् प्रभवो येषां ते बहुरताः जमालिप्रभवाः, जीवप्रदेशाश्च तिष्यगुप्तात्सूरेः, अव्यक्ता आषाढात्, सामुच्छेदा अश्वमित्रात्, गङ्गाद् द्वैक्रियाः, षडुलूकात्रैराशिकानामुत्पत्तिः, स्थविराश्च गोष्ठामाहिलाः स्पृष्टमबद्धं प्ररूपयन्ति, कर्मेति गम्यते 'पुट्ठमबद्धं परूविसु वा' | ततश्च गोष्ठामाहिलात् संजाता इति ॥ येपूत्पन्नास्तदाह-'सावत्थी'त्यादि,अष्टौ नगराणि, अष्टमं सर्वापलापिनामिति लाघवार्थमुक्तं, व क्ष्यमाणत्वाद्, भगवतः समुपजातकेवलस्य परिनिर्वृतस्य च कः कियता कालेनोत्पन्नः ? इत्याह-'चोद' इत्यादि । 'पंच'इत्यादि । | चोद्दस वासा, सोलस वासा, तथा दोण्णि सया चोद्दसुत्तरा, तथा वीसुत्तरा य दो सया वासाणं, तथा अट्ठावीसुत्तरा दो सया, पंच चोया-2 | लाई, पंच चुलसीयाई, छण्णवोत्तराई, अत्र च द्वावाद्यौ चोदसहिं सोलसेहिं च वरिसेहिं केवलज्ञानोत्पत्तेः जातायाः समुत्पन्नौ, शेषास्तु 8 | यथोक्तकाला निवृते भगवत्युत्पन्नाः ॥ सूचितमेवार्थ मूलभाष्यकृत् क्रमेण व्याचिख्यासुराह-'चोइस इत्यादि स्पष्टा ॥ यथा च | श्रावस्त्यामियमुत्पन्ना तथा सङ्ग्रहगाथामाह-'जे?' त्यादि । कथानकम्___ कुंडपुरं नगरं, तत्थ जमाली रायपुत्तो भागवतो भगिणेज्जोत्ति, से भारिया जेट्ठाइ वा सुदंसणाइ वा अगोज्जंगीति वा, भगवतो दुहिया, सो य पंचसयपरिवारो भगवओ समीवे पचइओ, भगवतो चेव आदेसेणं वीसु विहरइ, जेट्ठावि साहस्सियपरिवारा
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy