SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ विशेषाव० कोट्याचार्य वृत्ती 445 ॥६७९॥ पव्वइया, एक्कारसंगी जाया, जहा 'पन्नतीए', अन्नया जमाली सावत्थीए नयरीए तेंदुगुज्जाणे कोट्ठए चेइए समोसढो, तत्थ || निवाधिः से अंतपंताणुचिताहारदोसेण रोगो उप्पण्णो, न तरइ निसण्णो अच्छिउं, तो समणं भणियाइओ-करेह लहुँ सेज्जासंथारथं जा कारः | णुवज्जामि, सोऽवि तं काउमारद्धो, अत्रान्तरे दाहज्वराभिभूतः पाच्छ तं-संस्तृतं न वा? आयुष्मन् !, सोऽप्याह-संस्तृतमिति श्रुत्वोच्थायाशु च जमालिः पश्यति अद्यापि तकं संस्तरमाणं विनेयमहाय, तस्यातिरुषा भूरि प्रलपन पतितः स तत्रैव आश्वस्य च क्षणार्द्ध ॥६७९॥ कर्मवशात् स खलु चिन्तयामास-यक्रियमाणं कृतमिति भगवान् दिदेश तदलीकं, तथाहि-'कज्जमाणे कडे' इत्यादिआलापका वितथाः, प्रत्यक्षविरुद्धत्वादश्रावणशब्दवत् , न चासिद्धो हेतुः, अर्द्धसंस्तृतसंस्तारासंस्तृतदर्शनात्, क्रियमाणेनाव्यक्तसिद्धेन कृतकत्वधर्मापनयनादित्यर्थः, किन्तु ?, कृतमेव कृतं, एवं स प्रगुणीभूतोऽपि तथैव प्ररूपणां चकार, भगवन्मतानुसारिवृद्धवादिभिश्च वक्ष्यमाणोपपत्तिभिः प्रज्ञाप्यमानोऽपि यदा न सम्यगभिप्रायं प्रतिपद्यते ततः केचित्ततो व्यावृत्त्य भगवदन्तिकं गतवन्तः, केचित्तु तत्रानुगताः, उक्तश्च-"गर्दभीमपि यो द्रुह्यान्नरः केनापि हेतुना । तस्यापि कुण्डधारी स्यात् , नरः केनापि हेतुना ॥१॥” सावि पियदंसणा तथैव ढंककुंभकारसालाए आवासिऊण तस्स बंदणट्ठा आगया, तंपि तहेव पण्णवेइ, सावि अन्नं मणुस्समहिलायणं पण्णवेइ, ततो णायं ढंकेण, अन्नया तहा पन्नवयंतीए तेण सड्डेण आवागाउ अण्णओमुहीए संघाडीमज्झेग अगणीकणो पक्खित्तो, संघाडी डज्झइ, सा दट्ठगाहसावय ! संघाडी मे दड्डा?, स आह-मैवं ब्रूहि, भगवति ! स्मर स्वसिद्धातं, एवं तया मिथ्यादुष्कृतं दत्तं, प्रतिक्रान्ता, एवं ढंकेग पंच सया सहस्सं च जमाली मोत्तुं उम्मग्गपट्टियं पहे पाडियंति ॥ अथ तदुपन्यस्तहेतोस्तन्मतानुप्रवेशी भाष्यकारः पक्षधर्मतां सिसाधयिपुराइ सक्खं चिय संथारो न कज्जमाणो कउत्ति मे जम्हा । बेइ जमाली सव्वं न कजमाणं कयं तम्हा ॥२८०८॥ आवागाउ अण्णओमुहाए त एवं तया मिथ्यादुष्कृत ११ तां सिसाधयिपुराइ-४
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy