________________
शब्दविचार:
विशेषाव०४
पद्यते, तटस्तटी तटमित्युच्यमाने वस्तुनोऽन्यथाभावाभवनात्, तथा वचनभिन्नमपीच्छति आपो जलमित्यादि, अदोषात, तथा नामाकोट्याचार्य दिनिक्षेपांश्च साम्प्रतनय इति ॥ अथ शब्दलक्षणमाहवृत्ती
सपणं सपइ स तेण व सप्पए वत्थु जं तओ सहो। तस्सत्थयरिग्गहओ नओ वि सहोत्ति हेउव्व ॥२७१८॥
तं चिय रिउसुत्तमयं पच्चुप्पन्नं विसेसिययरं सो। इच्छइ भावघड चिय जं न उ नामादओ तिन्नि ॥२७१९॥ ॥६६॥
नामादओ न कुंभा तकजाकरणओ पडाइ व्व । पच्चक्खविरोहाओ तल्लिंगाभावओ वावि ॥२७२०॥ जइ विगयाणुप्पन्ना पओयणाभावओ न ते कुंभा। नामादओ किमिट्ठा पओयणाभावओ कुंभा?॥२७२१॥ अहवा पच्चुप्पन्नो रिउसुत्तस्साविसेसिओ चेव । कुंभो विससिययरो सम्भावाईहिं सदस्स ॥२७२२॥ सम्भावासम्भावोभयप्पिओ सपरपज्जवोभयओ। कुंभाऽकुम्भाऽवत्तव्योभयरूवाइभेओ सो॥२७२३॥ वत्थुमविसेसओ वा जे भिन्नाभिन्नलिंगवयणंपि । इच्छइ रिउसुत्तनओ विसेसिययरं तयं सहो ॥२७२४॥ धणिभेयाओ भेओ त्थीपुंलिंगाभिहाणवच्चाणं । पडकुम्भाणं व जओ तेणाभिन्नत्थमिट्टं तं ॥२७२५॥
तो भावो चिय वत्थु विसेसियमभिण्णलिंगवयणं च । बहुपज्जायपि मयं सहत्थवसेण सहस्स ॥२७२६॥ 'सवण'मित्यादि । 'शप आक्रोशे शपनं आह्वानं शब्द इति भावसाधनः, शपतीति वा 'सः शन्दः कर्तरि, शप्यतेऽनेनेति वा शब्दः, ततः किमित्यत आह-'तस्य' शब्दस्य अर्थपरिग्रहाद् आलम्बनात् नयोऽपि विज्ञानरूप उपचाराच्छब्दोऽभिधीयते, क इवेत्याहहेतुवत्, तथाहि-कृतकत्वध्वनिन वचनमात्रं हेतुः, किं तबर्थः?, तथा चानित्यः शब्द इति प्रतिज्ञोच्चारणे हेतुरभिधीयतामित्याकृष्टः सन्
SURAXXAS R
॥६६०॥