SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ पंचमो विशेषाव कोव्याचाये वृत्ती वेदनामात्रानुभवशीतोष्णानु ॥७०९॥ योगजनक इति, यस्माच इत्यादि, तस्मात्साम समय इति वर्तते, तस्मात्स्कन्धावारवस्तु अनेकमपि सत् सामान्यभावेनैकम् । अमुमेवार्थ प्रकृतमधिकृत्याह-'उसी'त्यादि ॥ पश्चाव्याख्या-एवं होज समं दुगग्गहणं सामान्यं वेदनामात्रं, अनभिमतप्रतिषेधमाह-ण विभागेणोवयोगद्गमिट्ट, एगसमये, निहवः कथं सीएयं उसिणेयं वेति, किं तर्हि १, भिन्नकालमिति त्यज्यतामसद्ग्राहः । इतश्च त्यज्यतामित्याह-'ज'मित्यादि । यस्मात् सामान्यवि| शेषौ वेदनामात्रानुभवशीतोष्णानुभवलक्षणो 'विलक्षणो' विजातीयौ वर्तेते, तथा यस्माच्च तनिबन्धनं सामान्यविशेषकारणं ज्ञानं वर्तते, 12 ॥७०९॥ सामान्यं सामान्यज्ञानजनकं विशेषो विशेषोपयोगजनक इति, यस्माच्च विभिन्नौ नितरामवग्रहापायौ । तथा-'जं चेत्यादि । यस्मा-13 चावश्यं सामान्यज्ञानपूर्वक विशेषज्ञानं, 'नानवगृहीतमीयत'इत्यादिवचनात् , 'तो'इत्यादि, तस्मात्सामान्यविशेषविज्ञाने विलक्षणकालभाविनी, एतदुक्तं भवति-एकस्मिन् समये सामान्यज्ञानं, पुनः क्रमेणोष्णज्ञानं शीत ज्ञानं चेति, त्यज्यतामयं ग्राहः संसारनिबन्धनत्वात् , प्राणातिपातादिक्रियावत् । अद्याप्यार्यगङ्ग आह-'होज' इत्यादि । सामण्णभेयनाणाई साकारानाकारज्ञाने न समकं भवेतां, विलक्षणत्वादित्येव युक्तं, बहूनां च विशेषज्ञानानामेकस्मिन् समये भवतां न विरोधः, कुतो वा विरोधश्चेतसि स्थितः ? इति, | उच्यते-'लक्खण'इत्यादि ॥ लक्षणभेदादेव तावद्विरोधो दृश्यते, तथाहि-हस्त्यश्वरथपदातयो लक्षणभेदेन भिन्नाः, न तेषु ज्ञानं एकसमये, ग्रहणं तु स्यादित्युक्तमेतत् , इतश्च विरोध इत्याह-यत्सामान्यमनेकविषयमेव, तच्चागृहीत्वा न विशेषज्ञानोत्पादः उत्क्रमत्वात् , "ओग्गहु ईह अवायो" इत्यादिवचनप्रामाण्यात्, येन कारणेनैवं तेन कारणेन नैव समकं विशेषज्ञानानि, लक्षणभिन्नत्वाद्विशेषाणाम् । उपसंजिहीर्षुराह-'तो' इत्यादि । 'ततः' तस्मादेकसामयिकसामान्यग्रहणानन्तरं ईहितं यद्वस्तु तद् 'अवैति' निश्चिनोति 'तभे. दात्' सामान्यरूपवस्तुनः सम्बन्धिनो विशेषात् , तत एवोत्तरोत्तरमीहादिप्रवृत्तेरवग्रहादयो भवन्तीति दर्शयन्नाह-'इयेत्यादि । 'इये BACAMARAGAORRECE RAREsk
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy