SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ विशेषाव. कोट्याचार्य वृत्तौ ॥९२५॥ OURSEXX SALA निर्माणं, किमत आह-उत्तरकरण, उत्तरप्रयोगेणैव यन्निष्पाद्यते तदुत्तरकरणमित्यर्थः, तथा केशादिकर्म च-केशनखरदनानुर सूत्रस्पर्शिअनादि चोत्तरकरणम् । इह च-'संठ'इत्यादि । द्वयोराद्ययोः शरीरयोः संस्करणमनेकविधं, अपि च-प्रथमस्यौदारिकस्य भेषजैरपि कादिकर| वर्णकर्णपाल्याधिव्याधीनां करणं, तथा 'परिकर्म' सम्बन्धनालक्षणं औदारिकवैक्रिययोरेवोक्तेन प्रकारेण, किमत आह-व्यतिरेकेण है णविचारः तृतीये-आहारके नास्ति, स्वरसत एव तथाभूतविशिष्टोत्पत्तेः प्रयोजनाभावाच्च, 'पयोगे यत्ती'त्यपि व्याख्यातम् ॥ अथवा प्रकारा-15 ॥९२५॥ न्तरेण जीवप्रयोगकरणं व्याचिख्यासुराह-'संघाते'त्यादि ।। अहवा शरीराणां पंचण्हवि पयोगकरणं तमण्णधा भणतीति वरकसेसो, | तद्यथा संघातकरणं परिसाडकरणं उभयकरणं चेति, करणध्वनेः प्रत्येकाभिसम्बन्धात् , इह चैकैकस्य करणस्य कालान्तरं च वक्तव्यं, अत आह-'आइत्यादि, 'सिन्ति' अमीषां त्रयाणां करणानां 'कालो त्ति कालो वक्तव्यः, तत्र 'आयाणमुयण'त्ति सर्वसंघातसर्वपरिशाटयोः समयः कालो दृष्टः, तयोरपान्तरालकालं मिश्रलक्षणं वक्ष्यति, चशब्दोऽनुक्तसमुच्चयार्थः, तेनैतदुक्तं भवति-मिश्रकालं जघन्यमध्यमोत्कृष्टभेदात् , तथा सङ्घातपरिशाटानामन्तरं जघन्यादि । तत्र तावदौदारिकविषयस्य सङ्घातपरिशाटोभयकरणस्य कालतोऽन्तरतश्चानुगम इत्याह-'खुडाग'इत्यादि ।। इहोभयस्यौदारिकविषयस्य संघातपरिशाटनस्य जघन्यः कियान् काल इति, आह-खुडाग| भवग्गहणं तिसमयहीणं, तिसमयहीणमेव, ण चउसमयहीणं, साटसमयस्सेहभवपरकीयत्वेनान्यभवसम्बन्धित्वाद् , वक्ष्यति च, इह च विच्छप्पण्णगसदावलियकालो खुड्डागभवग्गहणं, खुड्डागभवग्गहणा सत्तरस भवंति आणपाणुंमि, एतच्च निगोदादेः, तथा उक्कोसो| रालियविसयस्स संघातपरीसाडकालो अयं यदुत-पल्लतियं समऊणं, उक्तोपपत्तेः । अमु मेवार्थ भावयन्नाह-'दोवी'त्यादि ।। द्वौ विग्र| हेऽनाहारकसमयौ तथा समय आहारकसमयः संघातनायां भाविनि क्षुल्लकभवग्रहणे, अतस्तैत्रिभिः समपैरूनं क्षुल्लकभवग्रहणं सर्व
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy