SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ वृत्तौ | विशेषाद जघन्यस्थितिकाल औदारिकस्योभयविषयीति । पुनः सर्वपरिशाटवर्जमुत्कृष्टमुभयकालं भावयन्नाह, तथा-'उक्को' इत्यादि । योऽसावु- मत्रस्पशिकोव्याचार्यत्कृष्टो देवोत्तरकुर्वोरौदारिकस्योभयकालः संघातनासमयहीनः अविग्रहोत्पत्तेः, अविग्रहोत्पादनप्रयोजनं तु अस्योत्कृष्टकरणार्थ, अन्यथा कादिकर | विमध्यमः स्यात् । अत्र सिद्धान्तस्थितिमनवगच्छन्नाह-'कथं' केन प्रकारेण न द्विसमयविहीनोऽसावुत्कृष्ट औदारिकोभयकालः ?, जाणविचारः ॥९२६॥ पर्यन्तशाटसमयस्यापि ततोऽपनीयमानत्वात्-ततः पात्यमानत्वात् प्रथमसमयेनेव, एवं त्रिसमयहीनोऽपि न, करमाच्चतुःसमयविहीन || ॥९२६॥ | इति, उच्यते-न, अभिप्रायापरिज्ञानात् । तथाहि-'भन्न'इत्यादि । भावना-भवचरमेऽपि समये जीवस्य, किमत आह-'संघातसा| डणा चेव' संघातश्चासौ शाटना चेति संघातशाटना, मिश्रकाल इति भावना । स्वपक्षसिद्धौ भावार्थमाह-यसाच्च परभवप्रथमसमये शाटनं, काक्वा नेह भवचरमे, ततः किमित्यत आह-अतस्तेनाग्रभवभाविचरमसमयेन नासौ जघन्य उत्कृष्टो वा क्षुल्लकोत्तरकुरुसम्बन्ध्यु| भयकालः क्रियत इति, नासौ ततः पात्यत इति भावना, अतिप्रसङ्गादिदोषतः । तदेवमुक्त लब्धावसर आह-'जती'त्यादि ॥ यदि परभवप्रथमसमयेऽसमये प्रागायुषः साट:-सर्वथा त्यागः यदि च निर्विग्रहतस्तस्मिन्नेव समये तत्र सर्वसङ्घातस्तन्ननु सर्वसंघातपरि४ साटने समये एकस्मिन् विरुद्धे, उच्यते-'जम्हा' इत्यादि ॥ यस्माद् ॥ ऋजुसूत्रनयादेशाद् विगच्छद्विगतं सात्यमानं सातितं उत्पद्य मान-संघात्यमानं उत्पन्न-संघातितं 'तो' ततः क्रियाकालनिष्ठाकालयोरभेदात् परभवस्यादिसमये 'मोक्षादानयोः' सर्वपरिशाटसंघात| योरविरोध इति । तथा च-'चुती'त्यादि । 'च्युतिसमये' प्राग्भवायुष्कसर्वपरिशाटसमये न इहभवः, किं तहिं ?, परभव इत्यभिप्रायः, इह देहस्य विमुक्तत्वात् , तद्यथा-अतीते, इत एकनवतादौ आधस्त्य इत्यर्थः, अपि च-जति तहिं-च्युतिसमये नैव परभवो भवन्मत्या ततोऽसौ संसारी को भवतु ?,किमिह भवसंसार्याहोश्वित् परभवसंसारीति, निर्व्यपदेश्योऽसौ ॥ ननु च च्युतिसमये इहभवसम्ब SARAKAR
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy