SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ कालकरण विशेषाव कोट्याचार्य ॥९३१॥ ॥९३१॥ NAGARAGAR पक्खतिहओ दुगुणिया दुरूवरहिया य सुक्लपक्खम्मि । सत्तहिए देवसियं तं चिय रूवाहियं रत्ति ॥४०९२॥5 सउणि चउप्पय नागं किंथुग्धं च करणं थिरं चउहा । बहुलचउद्दसिरत्तिं सउणी सेसं तियं कमसो॥४०९३॥ 'ज'मित्यादि गतार्था, नवरं कालत्वेन ॥ 'अहवेत्यादि । अथवा कालकरणं सत्तविहं बवादि, तच्च ज्योतिष्कगतिविशेषेण, * तत्र सप्तविधं चरं, स्थिरं तु चतुर्विधं, तद्यथा-'बव'मित्याहि सप्तविधं स्पष्टम् । इह चैतद्विधिः-'पक्ख'इत्यादि गाथाई स्पष्ट, प्रति| पक्षण भावना-कृष्णचतुर्दशी द्विगुणिता २८ सप्तभिर्भागे हृते न किञ्चिदास्त इति सप्तमं करणं भवति विट्ठी, एवं शुक्लपक्षेपि, यदि ४ | नाम रूपद्वयं द्विगुणराशेः पात्यते, तथा 'तं चिय रूवाहियं रत्तिति तदेव सप्तभागहृतलब्धं रूपाधिकं सद्रात्रौ करणं भवति, बब| मित्यर्थः ।। स्थिरमाह-'सउणी'त्यादि । इह च मासान्मासादहुलचउद्दसिरतिं सउणि पंचदसीए दिवसतो चतुष्पदं रयणीए णागं पडिवदिवसे किंथुग्धं, तओ चलाणि सत्त कमेण हुंति, एतदुक्तं भवति-अहोरत्तमहोरत्तं दोहिं२ गच्छद, मासच्छेदे सोलसपहरा सउणीयादीहिं ॥ अथ भावकरणमाह भावस्स व भावेण व भावे करणं च भावकरणंति । तं जीवाजीवाणं पज्जायविसेसओ बहुहा ॥४०९४॥ अपरप्पओगजं जं अजीवरूवाइपज्जयावत्थं । तमजीवभावकरण तप्पजायप्पणावेक्वं ॥४०९५॥ को दव्ववीससाकरणओ विसेसो इमस्स? नणु भणियं । इह पज्जायावेक्खा दव्वट्ठियनयमयं तं च ॥४०९६॥ इह जीवभावकरणं सुयकरणं नोसुयाभिहाणं च । सुयकरणं दुवियप्पं लोइयलोउत्तरं चेव ॥४०९७। बद्धमबद्धं च पुणो सत्यासत्थोवएसभेयाओ। एकेक सद्दनिसीहकरणभेयं मुणेयव्वं ॥४०९८॥ SARAMMARRORAK
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy