________________
विशेषाव ० कोट्याचार्य
वृत्तौ
॥९३०॥
इत्यादि । तैजसकार्मणयोस्तु न सङ्घातः सन्तानानादित्वात् इह च सर्वसंघातो निरूप्यते, तथा भव्यानां केषाञ्चित् सर्वपरिशाटोऽपि भवेत् शैलेश्यवस्थाचरमसमये ।। उभयमधिकृत्याह - ' उभय मित्यादि । उभयं तत्संघातपरिशाटोभयं अनादिनिधनं तच्च केषाञ्चित् सान्तं भवेत् तथाऽन्तरं त्रयाणामपि नास्ति सदा बन्धात् यदा भवतस्तदाऽत्यन्तं न भवत इतिकृत्वा । गतं सजीव प्रयोगप्रकरणमथा जीवप्रयोगकरणमाह- 'अज्जीवेत्यादि ॥ यथासंख्यं भावना । अथवा 'जं ज' मित्यादि स्पष्टा ॥ दारं । क्षेत्रकरणमाह
इह दव्वं चेव निवासमेत्तपज्जायभावओ खेत्तं । भन्नइ नभं न तस्स य करणं निव्वत्तिओऽभिहियं ॥ ४०८६ ॥ होज व पज्जायाओ पज्जाओ जेण दव्वओऽणन्नो । उवयारमेत्तओ वा जह लो? सालिकरणाई ||४०८७।। खेत्ते व जत्थ करणंति खेत्तकरणं तयं जहा सिद्धं । खेत्तं पुण्णमिणं पुण्णकरणसंबंधमेत्तणं ॥ ४०८८ ||
'इहे 'त्यादि । इह णभदव्वं चैव खेत्तं भष्णइ उपचारात् तथा चाह-निबन्धनं निवासमात्रपर्यायभावात् एतदुक्तं भवति'क्षि निवासगत्यो 'रिति मूर्त्तद्रव्यवसतिभावप्रतिपत्तेः क्षेत्रं, तस्य च परस्य निर्वृच्या न करणत्वं मतं अमृर्त्तत्वात्, यदि तु तत्स्थेषु द्रव्येषु क्रियमाणेषु तत्क्रियत इति व्यपदिश्येत, कामं, आह च- 'होज्जा' इत्यादि ॥ स्याद्वाऽस्य करणता । अथवा 'खेत्ते 'त्यादि । क्षेत्रे करणमित्येवं व्युत्पत्तिः, न तु षष्ठीसमासः, यथा सिद्धमेतत् पुण्यमिदं क्षेत्रमुज्जयन्तादि, पुण्यकृतेः सम्बन्धमात्रेण । दारं ।
जं वत्तणाहरूवो कालो दव्वस्स चैव पज्जाओ । तो तेण तस्स तम्मि व न विरुद्धं सव्वहा करणं ॥ ४०८९ || अहवेह कालकरणं बवाइ जोइसियगइविसेसेणं । सत्तविहं तत्थ चरं चउव्विहं थि(थवि) र मक्खायं ॥ ४०९० ।। बवं च बालवं चेव, कोलवं थिविलोयणं । गरादि वणियं चेव, विट्ठी हवइ सत्तमा ॥ ४०९१॥
%%%**
क्षेत्रकरणं
॥ ९३०॥