________________
समयमाह-संघात मित्यानपान त्रयस्त्रिंशत्सागराणि,
बितिए निविग्गहेण सुरेसु संघाएइ सो उक्कोसो संघातकालः 'तयं तस्सत्ति तत्समयद्वयं तस्य भवति ।। अथोभयस्य स्थितिकाविशेषाव*
सूत्रस्पर्शिकोव्याचार्य लमाह-'उभेत्यादि ।। उभयस्य वैक्रियविषयस्य सर्वजघन्यमवस्थानं समयः, स पुनर्द्विसमयविकुर्विणस्तृतीयसमये स (यो) म्रियते
कादिकरहै परं तूभयकालः संघातसमयेन न्यूनानि त्रयस्त्रिंशत्सागराणि, शाटकालस्त्वेकसामायिक इति ॥ तथैतद्विषयस्यैव त्रिविधकरणस्य है णविचारः
| द्विविधमन्तरमाह-संघात मित्यादि ॥ वैक्रियविषयस्य संघातस्य संघातस्य चान्तरं समयो, विरहकालः समयमेकं, कथमित्याह॥९२९॥ समयविउव्वियेत्त्यनेन प्रथमसङ्घातसमयमाह, 'मतस्से'त्यनेन तु विग्रहसमयं, 'तइयमित्यनेन तु प्राक्तनात् तृतीयसमयभाविनंटू
॥९२९॥ | सुरलोके सर्वसंघातमाह, अथवा तृतीये मृतस्य तृतीये संघातं कुर्वतः संघातान्तरसमयोत्ति वर्त्तते॥ अथोभयस्य जघन्यमन्तरमाह| 'उ'इत्यादि । उभयस्य वैक्रियविषयस्य, अन्तरमेकः समय इति वाक्यशेषः, कस्य ?, प्राक चिरं विकुर्वितमृतस्य, प्रभूतं कालमुभय| कारिणो मृतस्येत्यर्थः, देवेषु चाविग्रहोत्पत्तिमतः, तथा शाटस्य चान्तर्मुहूर्त-मणुओरालसरीरी साडं काउं विउन्धिदेहस्स । ठाऊणंतमु
हुत्तं, सव्वलहुं कजसिद्धीए ॥१॥ जं पुणरवि वेउव्वी, अंतमुहुत्तेण परिसमाणेउं। साडं करेति तम्हा अंतमुहुत्तरं दिढें ॥२॥ समय | इत्येके। पढमे साडं बितिए बंधं साडं च सव्वसाडं च । ततिए साडस्सेवं अन्तरमेगं समयमाहू ॥३।। द्वावाद्यावौदारिकविषयौ । अथ | वैक्रियविषयाणां प्रयाणामपि करणानामन्तरमाह-त्रयाणामपि वैक्रियविषयाणां संघातादीनामुत्कृष्टं व्यवधानकालो वनस्पतिकालः ॥ अथाहारकशरीरस्य संघातोभयशाटानां तदन्तराणां च कालोऽभिधेय इति गाथा-'आहारोभयकाल'इत्यादि । तत्राहारकस्य सङ्घा-1 तकालः शाटकालश्च समय एक एवेति सिद्धं, उभयस्य तु सङ्घातशाटस्य द्विविधो जघन्य उत्कृष्टश्च वक्तव्यः, अन्तराणि च त्रीणि त्रयाणामपि जघन्यानि संक्षेपेणांतर्मुहूर्त्तकालः, तस्य स्थानान्तराणि बहूनि, त्रयाणामप्युत्कृष्टमन्तरमर्द्धपुद्गलपरिवत्तों देशोनः । तेया'
SRIGANGACAC%
RECRUAR OLOGICALX