SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ सूत्रस्पर्शिकादिकरणविचार: वृत्तौ AUR ॥०२८॥ विशेषाव | उत्कृष्टः ॥ अथोभयस्य जघन्यमन्तरकालमाह-'उभय' इत्यादि ॥ इहौदारिकविषयस्योभयस्यान्तरं-व्यवधानं 'जघन्यं सर्वस्तोकं कोट्याचार्य है समय एकः, परत्र निर्विग्रहसंघातत्वात्, तथा 'परमं ति उत्कृष्टोऽस्यान्तरकालः 'सतिसमया' इत्यादि स्पष्टम् । स्थापना । अथ | साडस्स दुविहं अंतरं वोच्छं, तत्र-अत्र ('अणुभविउ'इत्यादि गाथा ४०७४ तमा नैव व्याख्याता)। 'खुड्डाग'इत्यादि । क्षुल्लकभव ग्रहणं जघन्यं, शाटस्य शाटस्यान्तरं प्राधान्यख्यापनार्थमयं संघातसमयोत्र गण्यत इति, एतदुक्तं भवति-यत्सर्वशाटयोरभ्यन्तरे तत्सर्व ॥९२८॥ भाष्यकारेण विवक्ष्यते तद्यथोभयसमयाः, तथा च सर्वसंघातक्रिया तन्मध्य इति तामप्यत्र बृमः, न च परिशाटसंघातक्रियायाः कालभेदः अथवा सङ्घातक्रिया प्राक्-शाटक्रियाया अभ्यन्तर इति, एतदुक्तं भवति-न निष्ठा विवक्ष्यते, किन्तु क्रिया, अत एवाधस्त्यसमयत्रयोनं क्षुल्लकं संघातयोजघन्यमन्तरमुक्तं सूत्रकारेण तु ऋज्वेवोक्तं तिसमयहीणं खुई होइ, क्षुल्लकभवं सव्वबंधसाडाणं तिसमयहीणं च यथासंख्यं, इह जघन्यं शाटस्य शाटस्य चान्तरं क्षुल्लकभवग्रहणं संपूर्णमाहातोऽवसीयते-अतीतभवचरमसमये शाट इति, एतत्संपूर्णान्तरा न्यथानुपपत्तेः, अन्यथा दोछप्पंचासावलियसयपढमावलिं तत्प्रथमसर्वसंघाताख्यसमयपातादेकसमयन्यूनप्राप्तिप्रसङ्गः । अत्रैवाचार्यदेशीय ६ आह-प्राप्नोतु, जघन्यतरान्तरगुणलाभात् , नैतदेवं, अतीतभवचरमसमये आयुष्कानुभववैशिष्टयेन तत्र परिशाटस्य विरुध्यमानत्वतो युक्त्यनुभवबाधितत्वात् , अत एवोक्तं 'भण्णति भवचरिमंमि वेत्येवमादि, न चेदितश्चेतश्च परिशाटसंघातक्रियाकारिणः समयस्य पौर| स्त्याद्राशेः पातप्रसङ्गस्तद्भावभावित्वादन्तरस्य, तथाहि-संघात उभयं च शाटयोरन्तरमिति, उक्कोसं स्पष्टम् । गतमौदारिककरणम्, | अथैवमेव वैक्रियमाह-'वेउ'इत्यादि । इह ओरालियाणं तिरियमणुयाणं वेउब्वियसंघातो होति, सो पुण विकुर्वाणस्यादौ-तत्प्रथमसमये, - ततो मिश्र इति, अथवा देवादीनामादिग्रहणे-आदौ संघातने ॥ उत्कृष्टकालमाह-'उक्को' इत्यादि । जो ओरालिओ समयं विउब्धि SSCANDALXXX ASKAR
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy