SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ विशेषाव० कोव्याचार्य ॥९३२॥ उत्ती उ सद्दकरणं पगासपाढो व सरविसेसो वा । गूढत्थं तु निसीहं रहस्ससुत्तत्थमहवा जं ॥४०९९॥ भावकरणं लोए अणिबद्धाई अडियपञ्चडियाई करणाई। पंचादेससयाई मरुदेवाईणि उत्तरिए ॥४१००॥ दारं । भावकरणाहिगारे किमिहं सहाइदब्वकरणेणं । भण्णई तत्थवि भावो विवक्खिओ तग्विसिहो उ ॥४१०१॥ 51 नोसुयकरणं दुविहं गुणकरणं जुजणाभिहाणं च । गुणकरणं तवसंजमकरणं मूलुत्तरगुणा वा ॥४१०२।। ॥९३२॥ मणवयणकायकिरिया पन्चरसविहा उ झुंजणाकरणं । सामाइयकरणमिणं किं नामाईण होजाहि ? ॥४१०३॥ || सव्वंपि जहाजोग्गं नेयं भावकरणं विसेसेणं | सुयबद्धसद्दकरणं सुयसामइयं न चारित्तं ॥४१०४॥ गुणकरणं चारित्तं तवसंजमगुणमयंतिकाऊणं । संभवओसुयकरणं सुपसत्थं जुजणाकरणं ॥४१०५॥ 'भावेत्यादि । 'भावस्य' जीवभावस्य क्रोधादेः करणं भावकरणं वर्णादेर्वा, एवं सर्वत्र, तथा चाह–पश्चाद्धं तद्-भावकरणं 'जीवाजीवाणं' ति जीवपर्यायाजीवपर्यायभेदतो बहुधा, षष्ठीलोपेन समासपदान्तता, चतुष्पदं, जीवभावकरणमजीवभावकरणं चेत्येवं द्वयं, तत्राजीवभावकरणं तावदाह-'अपरे' त्यादि ॥ यदपरप्रयोगजं तत्स्वाभाविकं अजीवानां रूपादीनां पर्यायावस्थं, ६ अभ्रादीनां वा नानावर्णगमनं यत्तदजीवभावकरणं, किंविशिष्टमित्याह-अजीवपर्यायार्पणापेक्षं अजीवपर्यायविशेषितमितियावत् । उक्तमप्यजानानः पूर्वापरविशेषं पृच्छति 'को' इत्यादि । इमस्साजीवभावकरणस्स दबवीससाकरणस्स दव्ववीससाकरणओ को विसेसो ?, उच्यते, नन्विह पर्यायविशिष्टं तत्, तत्र निष्पर्यायमिति विशेषः । दारं । द्वितीयमाह-'इहे'त्यादि । इह जीवतीति | जीवस्तस्य भावो जीवभावस्तस्य तेन क्रियत इति वा जीवभावकरणं, तच द्वेधा-श्रुतभावकरणं नोश्रुतभावकरणं चेति, तत्र श्रुतभाव
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy