________________
साहि.18
कारणनि
रूपण
विशेषाव कोट्याचार्य
वृत्ती ॥६३१॥
॥६३१॥
%A4% A4-%
AS
च पट इति भेदः, जलकमलवत् , संख्या तन्तुष्वनेकविषया, पटे त्वेकविषया, तद्यथा-पदातिषु राजनि च तन्तूनां द्राधीयो लक्षणं, पटस्य चतुरस्रादि, तन्तुभिर्यज्ञोपवीतादि प्रयोजनं पटेन तु शीतत्राणादि, तथा अभिण्णं च, अभिन्नदेशकालस्वभावत्वात् , तथाहि, अभिन्नदेशाधिकरणौ तन्तुसमृहपटावित्यध्यक्षसिद्धं, एवमभिन्न कालावपीमौ, एवं यदात्मकास्तन्तवस्तदात्मकः पटोऽपि, सुवर्णकुण्डल-16 वत् । अतः को दोषः समवाय्यसमवायीत्युपन्यासं कुर्वतः ?, अपि तु मिथ्यादर्शनतिरस्करणाद्गुण इति ॥२५०४-२५०७॥ उक्तं द्विविधं कारणं, अधुना षड्विधमुच्यते
कारणमहवा छद्धा तत्थ सतंतोत्ति कारणं कत्ता । कजस्स साहगतमं करणम्मि उ पिंडदंडाई ॥२६०८॥ कम्म किरिया कारणमिह निचिट्ठो जओ न साहेइ । अहवा कम्मं कुभो स कारणं बुद्धिहेउनि ॥२६०९॥ भवोत्ति व जोग्गोत्ति व सक्कोत्ति व सोसरूवलाभस्स । कारणसंनेज्झम्मिविज नागासत्थमारंभो ॥२६१०॥ ४ बज्झनिमित्तावेक्खं कर्ज चिय कन्जमाणकालम्मि । होइ सकारणमिहरा विवज्जयाऽभावया होजा॥२६११॥ देओ स जस्स तं संपयाणमिह तंपि कारणं तस्स । होइ तदत्थित्ताओ न कीरए तं विणा जं सो॥२६१२॥ भूपिंडावायाओ पिंडो वा सक्करादवायाओ। चक्कमहावाओ वाऽपादाणं कारणं तम्पि ॥२६१३॥ बसुहाऽऽगासं चक्कं सरूवमिच्चाइ संनिहाणं जं । कुंभस्स तंपि कारणमभावओ तस्स जदसिद्धी ॥२६१४॥ 'कारणमहवा इत्यादि । करोतीति कर्तरि व्युत्पत्तेः षडपि कारकाणि कारणं, स्वेन स्वेन व्यापारेणावश्यं कार्य उपयुज्यमानत्वात्, तन्त्वादिवत् , सर्वेषां च स्वव्यापारे स्वतन्त्रत्वादविनाभावित्वं, यथाविधक्षं च तस्य तस्य कारकस्याभीष्टव्यपदेशात् , यथैकस्य धनुषः । ॐ