SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ 296 रूपणं वृत्ती विशेषाव कारकत्रयव्यपदेशः, दृढत्वस्वाकारत्वसुबद्धगुणत्वादिभिः कारणैः स्वातन्त्र्यात् , धनुरेव विध्यतीति कर्तृत्वं धनुषः, तथा तस्मादेव तद्वि | कारणनिकोट्याचार्य धगुणाद्धनुषोऽपादानाद् बाणं निष्कृष्य तेन बाणेन करणभूतेन देवदत्तो विध्यति, अथवा तस्य देवदत्तस्य सर्वमेव सवाणं धनुःकरणं | धनुषा विध्यतीति, एवमन्यान्यपि योज्यानि, तत्र कार्ये निर्वत्यै स्वतन्त्रः कर्त्तति कर्ता कारणं, कार्यस्य स्वातन्त्र्येणोपयोगात्, तेन विना तस्याभावादित्यर्थः, तथा साधकतमं करणं इत्यतिशयवचनयोगात् कार्यप्रसाधकतमं संनिपत्योपकारित्वात्करणं मृत्पिण्डदण्डादि ।। ॥६३२॥ कथं कर्म कारणं ?, क्रियते-उत्पाद्यते तदिति कर्म, न कार्य, कारणमिति, अतो गाथा-'कम्म किरिया इत्यादि ॥ इह कर्म च ॥६३२॥ कारकं चेतिव्यपदेशात् कारणं, कस्य ?, कार्यस्य, ननु कार्य कर्म चैकमेव वस्तु, तत्कथं स्वात्मन एव कारणं भवति, स्वयं लब्धात्मलाभं सत्कार्यनिर्वर्तनाय कारणं भवति, तत्पुनः स्वयमलब्धात्मलाभं कथं स्वस्यैव कारणतां प्रतिपत्स्यते ?, नहि शूच्यग्रं स्वमात्मानं विध्यति स्वात्मनि क्रियाविरोधात् , तस्मान्न युक्तं कर्मणः कारणत्वं, अत आहाचार्यः-सत्यं, साक्षात्कर्म कर्तुरीप्सिततम, कार्यस्य कारणं न भवति, पारंपर्येणोपचाराद्भवति, तथाहि-कार्यस्य क्रिया कार्यनिवर्तनक्षमा तस्याः क्रियायाः कारणं निमित्तं, अतः कर्माधाराऽसौ क्रियेतिकृत्वा ६ सा क्रिया कर्मेत्युपचर्यते, तया निर्वर्ण्यमानत्वात् , ततश्च कर्म चासौ कारकं चेति कर्मकारकं कर्मता, तस्या एवोपचारेण कर्मसञ्झावि-8 धानाद्, कारकत्वं तु तत्रस्थस्याप्याधारोपयोगात् , कर्म च कार्य यत एवंलक्षणं निर्वन्यं चेत्यादि । द्वितीयपादसम्बन्धनार्थमुक्तानुवाद| द्वारेणाशङ्का । अथ ब्रूयात् कश्चित्-कर्म कार्यस्य कारणमिति निर्ज्ञातव्ये क्रियायाः कर्म कारणमुच्यते इत्यप्रस्तुताभिधानमसंबद्धमिव लक्ष्यते, आचार्यः क्रिया हि चेष्टा कर्तुः, तया चेष्टया कर्ता कर्म निष्पादयतीति क्रियवान प्रधान, यतो निश्चेष्ट आकाशवन्न किश्चित्साधयतीति कर्म घटकरणक्रिया कार्यस्येप्सिततमस्य कारणमिति, ततश्च लब्धात्मपरिहारः, ततश्च कर्तृक्रियाया निष्पन्नायाः कर्मसञ्झत. SAMADAR ASMEECTOR
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy