SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ विशेषाव ० कोट्याचार्य वृत्तौ ॥७॥ २९५९ 'जह निव्वुरपुर पर्व' इत्यादिकाः समासार्थप्रतिपादनपराः सप्तदश गाथाः सुगमाः, सति च वैषम्यसंभवे मूलावश्यक टीकानुसारतो भावनीयाः ( ३५१० - ३५२६ ) ३००७ तत्र च 'रागेऽरहदत्ता' इत्यादि षड् गाथाः ( ३५७५-३५८० ) ३००८ 'इन्द्रिय' इत्यादि चतस्रो गाथाः ( ३५८२-३५८५ ) ३०२८ एतेषां च कर्मादिसिद्धानां स्वरूपप्रतिपादनपराः 'कम्मं जमणायरि' इत्यादिकाः 'न किलिम्मद जो तबसा' इत्यादिगाथापर्यन्ता 'एकचत्वारिंशद्गाथाः सकथानकभावार्थाः मूलावश्यकटोकातोऽवसेयाः ( ३६०६-३६४६ ) ३०८७ 'णणु संताणोऽणाई' इत्यादि द्वाविंशतिः ( ३७०६-३७२७ ) ३१६१ 'किं सिद्धालय परतों' इत्याद्याः 'भवओ सिद्धोत्ति मई' इति पर्यन्ताः सप्तदश गाथाः ( ३८०२-३८१९ ) ३१६२ 'ईसी' इत्यादिकाः 'ओगाहणार सिद्धा' इति गाथापर्यंताः पंचदश प्रायो निर्युक्तिगाथाः ( ३८२१-३८३५ ) ३१८२ 'मुत्तो करणाभावे' इत्यादिकास्तु 'सुबहुययरं' इत्यादिगाथापर्यन्ता नव गाथा: - 'नवि अत्थि माणुसणं' इत्यादिकास्तु 'इय सव्वकाल' इत्यादिगाथापर्यन्ताः सप्त ( ३८६२-३८७० ) (३८७१-३८७६ ) ३१८८ 'न हि नारगाइ' इत्यादिकास्तु 'कयगाइभावओ' इत्यादिगाथापर्यन्ता एकोनत्रिंशद्गाथाः 'सिद्धत्ति य' इत्यादिकास्तु षड् नियुक्तिगाथाः (३८८१-३९०९ ) ( ३९१०-३९१५ ) ३१९५ 'आयरिया' इत्यादि चतस्रो निर्युक्तिगाथाः ( ३९२२ - ३९२५ ) ३२०० 'उवज्झाया' इत्यादि चतस्रो गाथाः, साधुनमस्कारे दश नियुक्तिगाथा: ( ३९३१ - ३९३४ ) ( ३९३५-३९४३ ) एवं च २८×१७×१७४६४४४१२२४१७४१५४१७४२९४६x४४४१०=२३६ पता निर्दिष्टसंख्याः एवं च ४७३x२३६ = ७०९ गाथा अतिदिष्टा ज्ञायन्ते, पंच काश्चिच्चान्याः, तथा च श्रीमलधारीयाभिप्रायेण ४३१७, परं ताडपत्रे त्रुटिताः ४०६/१, १०००/२, १३४१/४, १३६५/२, २३८८७ - ३५६२ २ = १८ गणनायां तत्राधिकाः संख्याताः ॥ अत्र वृत्तौ निम्नोल्लिखिता सूचनाऽवधार्या । : 26 उपक्रमः 11911
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy