________________
विशेषाव ० कोट्याचार्य
वृत्तौ
॥७॥
२९५९ 'जह निव्वुरपुर पर्व' इत्यादिकाः समासार्थप्रतिपादनपराः सप्तदश गाथाः सुगमाः, सति च वैषम्यसंभवे मूलावश्यक टीकानुसारतो भावनीयाः ( ३५१० - ३५२६ )
३००७ तत्र च 'रागेऽरहदत्ता' इत्यादि षड् गाथाः ( ३५७५-३५८० )
३००८ 'इन्द्रिय' इत्यादि चतस्रो गाथाः ( ३५८२-३५८५ )
३०२८ एतेषां च कर्मादिसिद्धानां स्वरूपप्रतिपादनपराः 'कम्मं जमणायरि' इत्यादिकाः 'न किलिम्मद जो तबसा' इत्यादिगाथापर्यन्ता 'एकचत्वारिंशद्गाथाः सकथानकभावार्थाः मूलावश्यकटोकातोऽवसेयाः ( ३६०६-३६४६ )
३०८७ 'णणु संताणोऽणाई' इत्यादि द्वाविंशतिः ( ३७०६-३७२७ )
३१६१ 'किं सिद्धालय परतों' इत्याद्याः 'भवओ सिद्धोत्ति मई' इति पर्यन्ताः सप्तदश गाथाः ( ३८०२-३८१९ )
३१६२ 'ईसी' इत्यादिकाः 'ओगाहणार सिद्धा' इति गाथापर्यंताः पंचदश प्रायो निर्युक्तिगाथाः ( ३८२१-३८३५ )
३१८२ 'मुत्तो करणाभावे' इत्यादिकास्तु 'सुबहुययरं' इत्यादिगाथापर्यन्ता नव गाथा: - 'नवि अत्थि माणुसणं' इत्यादिकास्तु 'इय सव्वकाल' इत्यादिगाथापर्यन्ताः सप्त ( ३८६२-३८७० ) (३८७१-३८७६ )
३१८८ 'न हि नारगाइ' इत्यादिकास्तु 'कयगाइभावओ' इत्यादिगाथापर्यन्ता एकोनत्रिंशद्गाथाः 'सिद्धत्ति य' इत्यादिकास्तु षड् नियुक्तिगाथाः (३८८१-३९०९ ) ( ३९१०-३९१५ )
३१९५ 'आयरिया' इत्यादि चतस्रो निर्युक्तिगाथाः ( ३९२२ - ३९२५ )
३२०० 'उवज्झाया' इत्यादि चतस्रो गाथाः, साधुनमस्कारे दश नियुक्तिगाथा: ( ३९३१ - ३९३४ ) ( ३९३५-३९४३ )
एवं च २८×१७×१७४६४४४१२२४१७४१५४१७४२९४६x४४४१०=२३६ पता निर्दिष्टसंख्याः एवं च ४७३x२३६ = ७०९ गाथा अतिदिष्टा ज्ञायन्ते, पंच काश्चिच्चान्याः, तथा च श्रीमलधारीयाभिप्रायेण ४३१७, परं ताडपत्रे त्रुटिताः ४०६/१, १०००/२, १३४१/४, १३६५/२, २३८८७ - ३५६२ २ = १८ गणनायां तत्राधिकाः संख्याताः ॥ अत्र वृत्तौ निम्नोल्लिखिता सूचनाऽवधार्या ।
:
26
उपक्रमः
11911