SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ विशेषाव ० कोट्याचार्य वृत्तौ ዘረዘ पृष्ठ ८५२ उप्पत्तीए चिय जाण सत्थकम्माणुमाणमाईहिं । उप्पजति ण चिरेण य ण वाहयफला जा तु ॥३६२०॥ ” ८५३ विणओ गुरूवसेवा सत्थं च गुरुवपसियं तत्तो । जा तदणुसारओ सा संजायह चिंतयतस्स ॥३६३३॥ १९५१ सालीए पूयं संखो गणराय पिउवयंसो उ । गंडइया तररण्णं वित्तो नावाह भगिणिसुओ || १९६१ ॥ पताः पतिता यथाकाः । • ६५९ अंक ३७२१तः तम्हा निययं संपकालीणं लिङ्गवयणभिन्नपि । नामाइभेयविहियं पडिवज्जर वत्थुमुज्जुसुओ ||३७२३॥ " ६७० २७६८ भासिज्ज वित्थरेगवि नयमयपरिणामणासमत्थंमि । तदसत्ते परिक्रम्मणमेगमपर्णपि वा कुज्जा ॥२७७५ || ६७३ २७८१ माहेसरीउ णीया सेसा पुरियं हुयासणगिहाओ। गयणतलमइवद्दत्ता वइरेण महाणुभावेण ॥२७८९ ॥ १, ८९८ ३९२१, अवायरंति जे सयमायारंति व जमायरिज्जति । मज्जाययाऽभिगम्मति से सुत्तं तेण वायरिया || ३६२९ ॥ यथायथमेता गाथाः क्षिप्त्वा निम्नरीत्यांकसंख्या ज्ञेया 33 33 ३९७ पृष्ठीय १३७३ गाथातोऽकेषु एकैकांकवृद्धिः " ६६० २७२८ ६७० " २७६८ षट्कवृद्धिः सप्तकवृद्धिः २७८१ ६७३ ७९० ८९८ ३३२१ तः ३३२३ अष्टकवृद्धिः सप्तकवृद्धिः अटकवृद्धिः " 93 33 33 22 " 33 22 31 25 21 31 39 तथा चान्त्या गाथा ४३५४ तमा ज्ञेया । एवं चाखिलसंघोपकाराय महता प्रयासेन संपाद्य संशोध्य च मुद्रितमेतत् सकोटयाचार्यवृत्तिकं श्रीविशेषावश्यकभाष्यं यथायथ - मनुष्ठानहेतुतां संपद्य महोदयाय भवतु पाठकानामित्यर्थयन्ते आनन्दसागराः जामनगरात् मार्गशीर्षशुक्ला ११, १९९३ वर्षे । उपक्रमः ॥८॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy