________________
विशेषाव ० कोट्याचार्य
वृत्तौ
ዘረዘ
पृष्ठ ८५२ उप्पत्तीए चिय जाण सत्थकम्माणुमाणमाईहिं । उप्पजति ण चिरेण य ण वाहयफला जा तु ॥३६२०॥ ” ८५३ विणओ गुरूवसेवा सत्थं च गुरुवपसियं तत्तो । जा तदणुसारओ सा संजायह चिंतयतस्स ॥३६३३॥
१९५१ सालीए पूयं संखो गणराय पिउवयंसो उ । गंडइया तररण्णं वित्तो नावाह भगिणिसुओ || १९६१ ॥ पताः पतिता यथाकाः ।
•
६५९ अंक ३७२१तः तम्हा निययं संपकालीणं लिङ्गवयणभिन्नपि । नामाइभेयविहियं पडिवज्जर वत्थुमुज्जुसुओ ||३७२३॥ " ६७० २७६८ भासिज्ज वित्थरेगवि नयमयपरिणामणासमत्थंमि । तदसत्ते परिक्रम्मणमेगमपर्णपि वा कुज्जा ॥२७७५ || ६७३ २७८१ माहेसरीउ णीया सेसा पुरियं हुयासणगिहाओ। गयणतलमइवद्दत्ता वइरेण महाणुभावेण ॥२७८९ ॥ १, ८९८ ३९२१, अवायरंति जे सयमायारंति व जमायरिज्जति । मज्जाययाऽभिगम्मति से सुत्तं तेण वायरिया || ३६२९ ॥ यथायथमेता गाथाः क्षिप्त्वा निम्नरीत्यांकसंख्या ज्ञेया
33
33
३९७ पृष्ठीय १३७३ गाथातोऽकेषु एकैकांकवृद्धिः
"
६६० २७२८ ६७० " २७६८
षट्कवृद्धिः सप्तकवृद्धिः
२७८१
६७३ ७९० ८९८
३३२१ तः ३३२३
अष्टकवृद्धिः सप्तकवृद्धिः अटकवृद्धिः
"
93
33
33
22
"
33
22
31
25
21
31
39
तथा चान्त्या गाथा ४३५४ तमा ज्ञेया ।
एवं चाखिलसंघोपकाराय महता प्रयासेन संपाद्य संशोध्य च मुद्रितमेतत् सकोटयाचार्यवृत्तिकं श्रीविशेषावश्यकभाष्यं यथायथ - मनुष्ठानहेतुतां संपद्य महोदयाय भवतु पाठकानामित्यर्थयन्ते आनन्दसागराः जामनगरात् मार्गशीर्षशुक्ला ११, १९९३ वर्षे ।
उपक्रमः
॥८॥