SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ निवः RRC- ॥७१४॥ विशेषाव वाए पराजिओ सो निम्विसओ कारिओ नरिंदेण। घोसावियं च नयरे जयइ जिणो वद्धमाणोत्ति ॥३००६॥ कोट्याचार्य तेणाभिनिवेसाओ समइविगप्पियपयत्थमादाय । वइसेसियं पणीयं फाईकयमण्णमण्णेहिं ॥३००७।। वृत्ती नामेण रोहगुतो गोत्तेणालप्पए स चोलूओ। दव्वाइछप्पयत्थोवएसणाओ छलूउत्ति ॥३००८॥ 'पंच' इत्यादि स्पष्टा ॥ कथम् ?-अन्तरंजिया नाम पुरी, तत्थ भुइ(भूय)गुहं चेइयं, तत्थ य सिरिगुत्ता नामायरिया ठिया, ॥७१४॥ तीए पुरीए बलसिरी नाम राया, तेसिं च सिरिगुत्ताणं थेराणं सझिं एगो रोहगुत्तो नाम खुड्डगो, सो अन्नगामे ठियओ, ततो सो आयरियवन्दगो पुरीमज्झेण एइ । इओ य एगो परिवायगो पो लोहपट्टेणं बन्धिऊण जंबूसालं च हत्थेणं गहाय हिंडइ, जणवएण दय पुच्छिओ भणइ-नाणेण मे पोट्ट फुट्टइत्ति लोहपट्टेणं बद्धं, जम्बूसालं च गहियं, न मे जम्बृदीवेऽवि पडिवाई अस्थित्ति, लोगेण |य से पोहसालो चेव नामं कयं, तओ तेण अन्तरंजियाए पडहगो दाविओ, जहा सुन्ना परप्पवाया, सो य पडहगो रोहगुतेण य पडिसेहिओ, ज्ञानददिर्हद्वचनभक्त्या च, ततो पडहगं पडिसेहिऊणं आयरियसगासं गओ आलोएइ-मया दुरात्मनस्तस्य पडहगो निषिद्ध इति, आयरिएणं भणियं-दुद्द ते कयं, तस्स विजावलियत्तणओ, वादे विजियो सो विजाहिं उबट्ठाइ। तथा चाह-'पुरिमन्तरंजी'त्यादि गतार्था ॥ ताश्चैता विद्याः-'विच्छुगे'त्यादि । वृश्चिकप्रधाना विद्या वृश्चिकविद्या, एवं सो, यावत् 'पोताकी'सकुलिका, एभिरसौ कुशलो, रोहगुप्तः प्राह-सक्को एत्ताहे निलुकिउं, ततः सूरिराह-तासामेताः प्रतिपक्षविद्या गृहाण, तद्यथा-'मोरी-| त्यादि स्पष्टा । रजोहरणं च सेऽभिमन्तेऊण देई, जइ अन्नम्पि उद्वेजा तो रयहरणं भमाडेजासिति जेणाजेओ भविस्सति इन्दाणवि, किं पुण तारिसगाणं १, ताहे सो ताओ गहेऊण गओ रायसभं, तच्छ्रियमाक्रम्योपविष्टः, भणियं चणेण-किमेस जाणइ दगम्यरो, ROCCASSACRORM RAMANG
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy