________________
विशेषाव० कोट्याचार्य
षष्ठो निहवः
॥७१५॥
७१५॥
तम्हा एयस्स चेव जहारुपिओ होउ पुवपक्खो, ततो परिव्वायगेण चिंतिय-एते खुणिउणा भवन्ति, ता एतेसिं चेव संतगं सिद्धतं गेण्हामि, यथा श्रयता-राजन् ! मम द्वौ राशी, जीवाश्चाजीवाश्च, ततो रोहगुप्तेन सिद्धसाध्यतापरिहारार्थमुत्सिद्धान्तदोषमवगणय्यापि तद्बुद्ध्यपहारमाधाय त्रयो राशयः स्थापिता-जीवा अजीवा नोजीवाः, जीवा-संसारत्थाई अजीवा-घडाई णोजीवा-घरकोइलपुच्छाई, दिद्वन्तो दण्डो, जहा दंडस्स आदी मज्झं अग्गं, एवं सबभावा तिविहा, एवं सो तेण निप्पिट्ठपसिणवागरणो कओ, ताहे सो तस्स रुट्ठो विच्छए मुयइ, ताहे सोऽवि ते मयूर्या भक्षयति, एवं यावत् पोताक्यां अवपातीं मुश्चति, ताहे तेण गद्दभी मुक्का, खुड्डगेण रयहरणेण फुसिया, ततो सा तस्स चेव उवरि छरित्ता गया, हीलिओ परियायगो जगवएण निद्धाडिओ य, खुड्डगो तं जिणिऊणमायरियसगासे आलोएइ जहा सो मए एवं जिओत्ति, आयरिएणं भणिओ-जहा कीस ते उढितेणं ण भणियं ? न अम्हाणं तिणि रासी, | एस पुण मए बुद्ध्यपहारं कृत्वा जित इति,तस्मादिदानीमपि गत्वा मिथ्यात्वं प्रक्षालयेति, स नेच्छति मा मे ओहावणत्ति, ततो पुणो पुणो भण्णतेणं भणिय-को वा एत्थ दोसोत्ति, आयरिअ आह-असद्भावप्रज्ञापनेन तीर्थकरासातना, तहवि जया ण पवजति तदा आयरिएण चेव सह वादं लग्गो जाव छम्मासेण जिओ, घोसावियं च नयरे-जयइ जिणो बद्धमाणोत्ति । अवयवार्थमाह-जेऊणेत्यादि स्पष्टं जाव जइ नाम जीवदेसो नोजीवो होज ततः क इव दोषः ?, नैव कश्चिदित्यर्थः । कुतः? इत्याह-'ज'मित्यादि । | 'यत्' यस्माजीवो न भवतीति नोजीवः इत्यत्र नोशब्दो न सर्वप्रतिषेधपरः, अपि तु देशनिषेधपरो, 'नो तद्देशविशेषण' इति | वचनात , जीवैकदेशो नोजीव इत्यर्थः, ततः किमिति चेद्, उच्यते-जीवद्रव्यदेशश्च गृहकोकिलपुच्छ, आदिशब्दात् पुरुषादिहस्तादयः परिगृह्यन्ते, किंविशिष्टमित्याह-'विलक्षणं' भिन्न, चरणचतुष्टयविशिष्टाच्छरीरखण्डादिति गम्यते, न च तदजीवः, साक्षातस्फुर