SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ समुद्घातविचार: वृत्तौ CARDOISRO ॥८५७॥ एवमतोऽनेन च कारणेन पारिणामिकी॥ 'सा होईत्यादि स्पष्टम् ।। 'अभये'त्यादि ॥ 'न किलम्मती'त्यादि ॥ यः सचस्तपसा विशेषावर कोट्याचार्य बाह्याभ्यन्तरेण न क्लाम्यति स तपःसिद्धः अग्लानित्वाद् दृढमहारिवत् । दारं । तथा स कर्मक्षयसिद्धो यस्य सर्वे कर्माशाः क्षीणा इति ।। साम्प्रतं कर्मक्षयसिद्धमेव प्रपञ्चतो निरुक्तविधिना निरूपयन्नाह दीहकालरयं जं तु, कम्म सेसियमट्ठहा । सियं धंतेत्ति सिद्धस्स, सिद्धत्तमुवजायइ ॥नि.९५३॥ ॥८५७॥ नाऊण वेयणिज्जं अइबहुयं आउगं च थोवागं । गंतूण समुग्घायं खवेइ कम्मं निरवसेसं ॥३६४८॥ दंड कवाडे मंथंतरे य साहरणया सरीरत्थे। भासाजोगनिरोहे सेलेसी सिज्मणा चेव ॥३६४९॥ जह उल्ला साडीया आसुं सुक्का विरेल्लिया संती। तह कम्मलहुयसमए वचंति जिणा समुग्घायं ॥३६५०॥ संताणओ अणाई दीहो ठिइकाल एव बंधाओ। जीवाणुरंजणाओ रयत्ति जोगोत्ति सुहुमो वा ॥३६५१॥ सो जस्स दीहकालो कम्मं तं दीहकालरयमुत्तं । अइदीहकालरंजणमहवा चेट्टाविसेसत्थं ॥३६५२॥ जं कम्मति तुसद्दो विसेसणे पूरणेऽहवा जीवो । जंतुत्ति तस्स जन्तो कम्भ से जं सियं बद्धं ॥३६५३॥ अहवा से सियमसियं गहियं वत्तमइसंसिलिटुं वा। जं वा विसेसियमट्ठहत्ति स्वयसेसियं वत्ति ॥३६५४॥ नेरुत्तिओ सियं धंतमस्स जीवस्स मलो व्व लोहस्स । इय सिद्धस्सेय सओ सिद्धत्तं सिज्झणासमए ॥३६५५॥ उवजायइत्ति ववहारदेसणमभावयानिसेहो वा । पज्जायंतरविगमे तप्पज्जायंतरं सिद्धो ॥३६५६॥ 'दीहे त्यादि । दीर्घः सन्तानापेक्षयाऽनादित्वात् स्थितिबन्धकालो यस्य तद्दीर्घकालं, निसर्गनिर्मलजीवानुरजनाच रजः कमैंव RENA
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy