________________
विशेषाव० कोट्याचार्य
| नमस्कारे किमादीनि द्वाराणि ८१२॥
॥८१२॥
जीवो नमोत्ति तुल्लाहिगरणं बेइ न उ सजीवस्स । इच्छइ वाऽसुद्धयरो तं जीवस्सेव नऽन्नस्स ॥३४३०॥ उज्जुसुयमयं नाणं सद्दो किरिया व जनमोक्कारो। होज नहि सव्वहा मो जुत्तो तकत्तुरन्नस्स ॥३४३१॥ नाणं जीवाणन्नं तं कहमत्थंतरस्स पुज्जस्स । जीवस्स होउ किहवा पडिमाए जीवरहियाए ? ॥३४३२॥ एवं सहो किरिया य सद्दकिरियावओ जओ धम्मो । नय धम्मो दवंतरसंचारी तो न पुज्जस्स ॥३४३३॥ एवं च कयविणासाकयागमेगत्तसंगराईया । अन्नस्स नमोकारे दोसा बहवो पसज्जंति ॥३४३४॥ जइ सामिभावओ होज पूयणिजस्स सोत्ति को दोसो? । अत्यंतरभूयस्सवि जह गावो देवदत्तस्स ॥३४३५॥ अस्सेदं ववएसो हवेज दव्वम्मि न उ गुणे जुत्तो। पडयस्स मुक्कभावो भन्नइ नहि देवदत्तस्स ॥३४५६।। ववएसाभावम्मिवि नणु सामित्तमणिवारियं चेव । अन्नाधाराणंपि हु सगुणाण व भोगभावाओ ॥३४५७।। एवंपि न सो पुज्जस्स तप्फलाभावओ परधणं व । जुत्तो फलभावाओ सधणंपिव पूजयंतस्स ॥३४३८॥ नणु पुज्जस्सेव फलं दीसइ पूजा न पूजयंतस्स । नाणुवजीवित्तणओ तं तस्स फलं जहा नभसो ॥३४३९॥ न य दिट्ठफलत्थोऽयं जुत्तो पुजस्स वोवगाराय । किंतु परिणामसुद्धी फलमिटुं सा य पूजयओ॥३४४०॥ कत्तुरहीणत्तणओतग्गुणओ तप्फलोवभोगाओ। तस्स य खओवसमओ तज्जोगाओ य सो तस्स ॥३४४१॥ जं नाणं चेव नमो सद्दाईणं न सद्दकिरियाओ । तेण विसेसेण तयं बज्झस्स न तेऽणुमण्णंति ॥३४४२॥ दारं 'दुविहा' इत्यादि।। 'द्विविधा द्विप्रकारा, प्रकृष्टा प्रगता प्रधाना वा रूपणा प्ररूपणा, वर्णनेत्यर्थः, कथमित्यत आह-षट्पदा
CARROREA