SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ ICCE विशेषाव० कोव्याचाय दीनिद्वा % ॥७७१॥ % नणु सव्वनहपएसाणंतगुणं पढमसंजमट्ठाणं । छविहपरिवुड्डीए छट्ठाणाऽसंखया सेढी ॥३२५९॥ * स्थितिवेदाअण्णे के पज्जाया जेऽणुवउत्ता चरित्तविसयम्मि । जे तत्तोऽणतगुणा जेसिं तमणंतभागम्मि ॥३२६०॥ अन्ने केवलिगम्मत्ति ते मई तेऽवि के तदन्भहिया? । एवंपि होज़ तुल्ला नाणंतगुणत्तणं जुत्तं ॥३२६१॥ राणि सेढी सनाणदसणपज्जाया तेण तप्पमाणा सा । इह पुण चरित्तमेत्तोवओगिणो तेण ते थोवा ।।३२६२।। ॥७७१॥ नणु सामाइयविसओ किंदारम्मिवि परूविओ पुवं । किह न पुणरुतदोसो होज? इहं को विसेसो वा?॥३२६३।। किं तन्ति जाइभावेण तत्थ इह नेयभावओऽभिहियं। इह विसयविसइभेओतत्थाभेओवयारोत्ति॥३२६४॥ 'उक्को'इत्यादि । सप्तानामुत्कृष्टस्थितौ चतुर्णामपि पुत्रपडिवनओ णत्थि, पडिवजन्तो यणस्थि, परमसंक्लिष्टत्वात् , आयुषस्तूस्कृष्टस्थितौ अनुत्तरो द्वयोः पूर्वप्रतिपन्नोऽच्युतगमनः, सप्तममहीनारकस्तु षण्मासावशेषायुष्को द्वयोः प्रतिपद्यमानक: पूर्वप्रतिपनो वेति, एवं तावदुत्कृष्टस्थितिरुक्ता, अजघन्यानुत्कृष्टस्थितिमाह-अजघन्यानुत्कृष्टस्थितिरेव अजघन्यानुत्कृष्टः, स चतुर्णामपि प्रतिपद्य-| मानको भवति पूर्वप्रतिपन्नश्चापीति, अपिशब्दाजघन्यायुष्कस्थितिमभयप्रतिषिद्धः, तस्य क्षुल्लकभवग्रहणाधारत्वात् , शेषकर्मराशिजघन्यस्थितिस्तु सम्यक्त्वश्रुतसर्वविरतानां पूर्वप्रतिपन्नक एव, तस्य दर्शनसप्तकातिक्रान्तत्वात् छमस्थवीतरागत्वादन्तकृत्केवलित्वाद्वा । 'उक्को' इत्यादि 'न' इत्यादि, गतार्थे । दारं । अथ वेदसञ्ज्ञाकषायद्वारत्रयमाह-'चउरोऽवी'त्यादि । त्रिविधवेदे स्यादौ चत्वार्यपि उभयथाऽपि सन्तीति शेषः, अवेदकस्त्वेतत्पतिपक्षः, क्षीणवेदत्रयाणां सम्यक्त्वश्रुतसर्वविरतानां पूर्वप्रतिपन्न एवेति । दारं । तथा चसृष्वपि सज्ञासु चतुर्णा प्रतिपद्यमानकः स्याद्, इतरस्त्वस्त्येवेति । दारं। तथाऽधस्ताद् यथा कषायेषु 'पढमिल्लुयाण उदये' अत्र ACANCARNAGAROO %20-%ARRECOR
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy