SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ वृत्ती ॥७७०॥ -% विशेषाव वढते परिणाम पडिवजइ सो चउण्हमण्णयरं । एमेव वद्वियम्मिवि हायति न किंचि पडिवजे ।नि.८१७॥ स्थितिवेदाकोट्याचार्य में दुविहाए वेयणाए पडिवजइ सो चउण्हमण्णयरं। असमोहओऽवि एमेव पुव्वपडिवण्णए भयणा ॥८१८॥ दीनिद्वा राणि है दव्वेण य भावेण य निव्वेईतो चउण्हमण्णयरं । नरएसु अणुव्वट्टे दुगतिगचउरो सिउव्वट्टे ॥नि.८१९॥ ___ कम्म निव्वेढन्तो पडिवज्जइ विसेसओ तदावरणं । दवे कम्मपएसे भावे कोहाइ हावेन्तो ।।३२५०॥ ७७०॥ | तिरिएसु अणुव्बहे तिगं चउकं सियाउ उव्वट्टे । मणुएसुअणुव्व चउरोव तियं सि उव्वहे॥नि.८२०॥13॥ देवेसु अणुव्वट्टे दुगतिग चउरो सिया उ उव्वद्धे। उव्वट्टमाणओ पुण सव्वोविन किंचि पडिवजे॥नि.८२१॥3 णीसवमाणो जीवो पाडवज्जइ सोचउण्हमण्णयरं। पुवपडिवन्नओ पुण सिय आसवओव नीसवओ।। | | उम्मुक्कमणुम्मुक्के उम्मचन्ते य केसलंकारे। पडिवज्जेज्जऽन्नयरं सयणाईसुपि एमेव ॥नि.८२३॥ सव्वगयं सम्मत्तं सुते चरित्ते न पज्जवा सव्वे । देसविरइं पडुच्चादोण्हवि पडिसहणं कुज्जा ॥नि.८२४॥ एगंपि असद्दहओ जं दव्वं पज्जवं च मिच्छत्तं । विणिउत्तं सम्मत्तं तो सव्वद्दव्वभावेसु॥३२५६।। नाणभिलप्पेसु सुयं जम्हा न य दब्वमणभिलप्पंति । सव्वद्दव्वेसु तयं तम्हा न उ सवभावेसु ॥३२५७॥ बिइयचरिमव्वयाई पइ चारित्तमिह सव्वदन्वेसु । न उ सव्वपज्जवेसुं सव्वाणुवओगऽभावाओ ॥३२५८।। % % %20U
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy