SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोव्याचार्य वृत्ती ॥७७२॥ AARACCOEX | प्रतिपादितं तथाऽत्रापि वर्णनीय, समुदायार्थस्त्वयं-सकषायी चतुर्णामुभयथाऽप्यविरुद्धः, तद्विपक्षस्त्वकषायी-छद्मस्थवीतरागस्त्रयाणां ६ स्थितिवेदाप्रागुक्तानां पूर्वप्रतिपन्न एव । दारं ।। साम्प्रतमायुर्ज्ञानद्वारद्वयाभिधित्सयाऽऽह-'संखे'इत्यादि ॥ संख्येयायुनरश्वत्वारि प्रतिपद्यते, पूर्व- दीनिद्वाप्रतिपन्नकश्चेति शेषः, "भयणेत्यादि, असंख्येयवर्षायुषि सत्त्वे 'भजना' विकल्पना सम्यक्त्वश्रुतयोः, इदमुक्तं भवति-विवक्षितकाले | राणि प्रतिपद्यमानकः संभवति, इतरस्त्वस्त्येवेति । दारं । ओहेण नाणी चउरोऽवि पडिवाइ, विभागेण अमुमेवाह भाष्यकार:-'दो'इत्यादि ।। ||७७२॥ | द्वयोनियोराद्ययोः स्थितो युगपदेव द्वयमाद्यं प्रतिपद्यते, देशविरतिसर्वविरती तु भजनया, तयोः स्थितः प्रतिपद्यते, तथाऽवधौ न देशवतं प्रतिपद्यते, कस्यचित्तदभावात् , देवादेखि, कस्यचित्तु देशविग्त्युत्तरकाल एवावध्युत्पत्तेः, 'पुव्वपडिवन्नो पुण होजा देसविरती|ए सो, तन्नूनमविरतसम्यग्दृष्टेरसौ नोत्पद्यते, मनःपर्यायज्ञानी देशवर्जानां त्रयाणां पूर्वप्रतिपन्नो भवति, 'समंपि व चरित्तंति मनःपर्यायेऽपि समकं वा सर्वसामायिकं प्रतिपद्येत तीर्थकृत् , केवलमधिकृत्याह-भवकेवले सति पवन्नो-पुब्वपवण्णो सम्य| क्त्वचारित्रयोरिति । दारं ॥ योगोपयोगद्वारद्वयमधिकृत्याह-'चउरोऽवी'त्यादि । सामान्येन त्रिविधयोगे चत्वार्यपि सामायिकानि प्रतिपद्यते, इतरस्त्वस्त्येव, विशेषतस्तु औदारिककाययोगवति योगत्रये चत्वायुभयथाऽपि, वैक्रिययोगवति तु सम्यक्त्वश्रुते उभयथाऽपि, आहारककाययोगवति तु देशविरतिरहितानि त्रीणि संभवन्ति, तैजसकार्मणकाययोर्य एव केवले अपान्तरालगतावाद्यं सामायिकद्वयं प्राक्प्रतिपन्नतामधिकृत्य स्यात् , मनोयोगकेवले न किश्चित् , तस्यैवाभावात् , एवं वाग्योगेऽपि, कायवाग्योगद्वये तु स्याद् द्वयमाद्यं | प्रारतिपन्नतामङ्गीकृत्य ।दारं । उपयोगद्वये साकारानाकारभेदे चत्वारि प्रतिपद्यते, पूर्वप्रतिपन्नस्त्वस्त्येव, चोधं कृत्वा परिहरिष्यति, तथा औदारिके शरीरे चतुष्कं प्रतिपद्यते पूर्वप्रतिपन्नश्च, वैक्रिये तु सम्यक्त्वश्रुतसामायिकयोभजना, एतदुक्तं भवति-अस्मिन् सम्यक्त्वश्रुतयोः CASTERASACSCOR
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy