________________
विशेषाव कोव्याचार्य
वृत्ती
सामायिके | दानव्य
वस्था ||९४०॥
॥९४०॥
जीवः सामायिकस्य कर्ता भवतीति ॥
आलोयणा य विणए खेत्तदिसाऽभिग्गहे य काले य । रिक्वगुणसंपदा विय अभिवाहारे य अट्ठमए।४१३९|| सामाइयत्थमुवसंपया गिहत्थस्स होज जइणो वा । उभयस्स पउत्तालोइयस्स सामाइयं देजा ॥४१४०॥ आलोइयम्मि दिक्खारिहस्स गिहिणो चरित्तसामइयं । बालाइदोसरहियस्स देज नियमो न सेसाणं ॥४१४१॥ सामाइत्थसमणोवसंपया साहुणो हवेजाहि । वाघायमेसकालं व पइ सुयत्थंपि होजाहि ॥४१४२॥ सव्वं व बारसंग सुयसामइयंति तदुभयत्थंपि । होजाऽऽलोइयभावस्स देज सुत्तं तदत्थं वा ॥४१४३॥ आलोयणसुद्धस्सवि देज विणीयस्स नाविणीयस्स । नहि दिजड आहरणं पलियत्तियकन्नहत्थस्स ॥४१४४॥ अणुरत्तो भत्तिगओ अमुई अणुअत्तओ विसेसन्नू । उज्जुत्तोऽपरितंतो इच्छियमत्थं लहइ साहू ॥४१४५॥ विणयवओवि य कयमंगलस्स तदविग्धपारगमणाए । देज सुकओवओगो खित्ताइसु सुपसत्थेसु ॥४१४६॥ उच्छुवणे सालिवणे पउमसरे कुसुमिए व वणसंडे । गंभीरसाणुणाए पयाहिणजले जिणघरे वा ॥४१४७॥ देज न उ भग्गझामियमसाणसुन्नामणुन्नगेहेसु । छारंगारकयवरामेझाईदव्वदुढेसु॥४१४८॥ पुव्वाभिमुहो उत्तरमुहो व दिजाऽहवा पडिच्छेजा। जाए जिणादओ वा दिसाइ जिणचेइयाई वा॥४१४९॥ चाउद्दसिं पण्णरसिं वज्जेज्जा अट्टमिंच नवमि च । छहिं च चउत्थि बारसिं च सेसासु देजाहि ॥४१५०॥ मियसिर अद्दा पुस्सो तिनि य पुवाई मूलमस्सेसा । हत्थो चित्ता यतहा दस विद्धिकराइंनाणस्स ॥४१५१॥