SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोव्याचार्य सामायिके दानव्यवस्था ॥९४१॥ ॥९४१॥ MACRECAUCRACa संझागयं रविगयं विडेरं सग्गहं विलंवं च । राहुहयं गहभिण्णं च बजए सत्त नक्खत्ते ॥४१५२॥ पियधम्मो दढधम्मो संविग्गोऽवजभीरु असढो य। खंतो दंतो गुत्तो थिरब्वयजिइंदिओ उज्जू ॥४१५३॥ असढो तुलासमाणो समिओ तह साहु संगहरओ य । गुणसंपओववेओ जुग्गो सेसो अजुग्गो य ॥४१५४॥ नेओऽभिब्वाहारोऽभिव्बाहरणमहमस्स साहुस्स। इयमुद्दिस्सामि सुत्तत्थोभयओ कालियसुयम्मि॥४१५५।। दव्वगुणपज्जवेहिय भूयावायम्मि गुरुसमाइहे । बेउद्दिद्यमियं मे इच्छामऽणुसासणं सीसो॥४१५६॥ 'आलो' इत्यादि द्वारगाथा, तबालोचना-आभिमुख्येन 'लोचू दर्शने' गुरोरात्मभावदर्शनमालोचना, तामाह-'सामा'इत्यादि । सामायिकार्थमुपसम्पद् भवेत् गृहस्थस्य यतेर्वा, तत्र चोभयाय प्रदत्तालोचनाय सामायिकं दद्यात् , चारित्रसामायिकं श्रुतसामायिक च । तत्र गृहस्थे-'आलोइय'मित्यादि ॥ आलोइए दब्बओ ण णपुंसगाइ, खेत्तओ णाणारिओ, कालओ उण्हेणावि ण किलम्मति, भावतो नीरुक् अमंदो, शेषं स्पष्टम् । कयं तावद् गृहस्थस्य ॥ अथ साधोराह-'सामाइय'मित्यादि ॥ इह साधोरपि सामायिकाथग्रहणार्थमुपसंपद्भवेत् यदा स्वगुरुस्तसूत्रमात्रविदिति, तथा सूत्रमात्रार्थमपि भवेद् व्याघातं प्रतीत्य, मन्दग्लानादिना विस्मरणसद्भावात्, खगुर्वादीनां अवाग्भावीभवनसंभवात् , एसकालं वा पडुच्च, तथा ष्यत्काले एवंभृता अपि साधवो भविष्यन्ति ये सामायिकसूत्रमप्यखण्डं न ज्ञास्यन्तीति ॥ 'सव्वं वे'त्यादि । अथवा नेदंमात्रं-एतत्प्रमाणमेव श्रुतसामायिकं, किं तर्हि ?, सर्व द्वादशाङ्गं श्रुतसामा| यिकमिति, अत आह-तदुभयार्थमपि भवेत् साधोरुपसम्पत् , अत उच्यते-आदर्शितभावाय दद्यात् सूत्रं१ अर्थ वार । दारं । विणयद्वारे गाथाद्वयं गतम् । खेत्तदारे तिण्णि ॥ दिगभिग्रहे एका ॥ काले एका । रिक्खदारे एका कंठा। द्वितीयोच्यते-'संझागय'मित्यादि । AREAK*** *
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy