SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोट्याचार्य वृत्त ॥९४२॥ सन्ध्यागतं-यत्र रविः स्थास्यति 'रविगतं' यत्र स्थितः विड़ेरं पूर्वद्वारिकेषु पूर्वदिशा गन्तव्येऽपरया गच्छतः, सग्रहं च ग्रहाधिष्ठितं, पूसामायिके विलंबि-यद् भास्वता परिभुज्य मुक्तं राहुहतं यत्र ग्रहणमासीत् ग्रहभिन्नं तद्विदारितम् , एतानि वया॑नि । दारं । गुणदारे दोणि ते उद्देशादिकंठा । दारं । 'ने'इत्यादि ।। अभिच्याहरणमभिव्याहारो ज्ञेयः सामायिकविधौ, गुरुशिष्योक्तिप्रत्युक्तियथा-अहमस्स साहुस्स इदमुद्दि-12 करणं | स्सामि-वाचयामि, कथमित्यत आह-सुत्तेणं अत्थेणं तदुभएणं, खमासमणाणं हत्थेणं उद्दिढें, जोग करेहित्ति शेषः, आप्तोपदेशपारम्प ॥९४२॥ . यख्यापनार्थ च क्षमाश्रमणहस्तग्रहणं, समुद्देशानुज्ञयोस्तु यथासंख्यं स्थिरपरिचितं कुरु सम्यग् धारयान्येषां चानुप्रवाचयेरिति गुर्वभिव्याहारः, क्वार्य विधिरित्याह-कालियसुयम्मि। 'दव्वेत्यादि ।। भूतावादे तु दव्वगुणपज्जवेहि य इत्यादिविधिः, एवं गुरुस-14 | मादिष्टे सीसो बेउद्दिडमिणमो इच्छामणुसासणं पूज्यैर्विधिना विधीयमानम् । दारं । अथ करणं कतिविधमित्येतदाह-- करणं तब्वावारो गुरुसिस्साणं चउब्विहं तं च। उद्देसो वायणिआ तहा समुद्देसणमणुना ॥४१५७।। नणु भणियमणेगविहं पुव्वं करणमिह किं पुणो गहणं । तं पुव्वगहियकरणं इदमिह दाणग्गहणकाले ॥४१५८॥ पुब्वमविसेसियं वा इह गुरुसीसकिरियाविसेसाओ । करणावसरो वाऽयं गंतत्थं तु वच्चासो॥४१५९॥ लब्भइ कहंति भणिए सुयसामइयं जहा नमोकारो । सेसाई तदावरणक्खओवसमओऽहवोभयओ ॥४१६०॥ नणु भणियमुवक्कमया खओवसमओ पुणो उवग्घाए। लब्भइ कहंति भणिय इहं कहं का पुणो पुच्छा ?।।४१६१॥४ भणिए खओवसमओ स एव लब्भइ कहं उवग्याए । सोचेव खओवसमोइह केसिं होज कम्माण ?॥४१६२॥ 'करण'मित्यादि । करणंति कृतिः, करणं तत्किमुच्यते ? इत्याह-गुरुसिस्साणं तद्व्यापारः सासायिकव्यापारः, तच्च चतुर्विधं, R-२04RA%CEDEX
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy