SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ विशेषावक कोव्याचार्य ॥९३९॥ | तथा 'केसुत्ति तृतीयद्वारे कारणभावो निर्दिष्टः, कथमित्यत आह-सप्तमी तृतीयार्थे कृत्वा, केसु कीरति-कैः करणभृतैः सामा-2 कारककाल यिकं फलरूपमात्मना क्रियत इति, ततश्च केष्विति न मूलद्वारं पुनरुक्ततामावहतीत्यभिप्रायः । दारं । 'काधे व कारओ णयओ'त्ति प्रश्नोत्तरमाहउद्दिढे च्चिय नेगमनयस्स कत्ताऽणहिज्जमाणोऽवि । जं कारणमुद्देसो तम्मि य कज्जोवयारोत्ति ॥४१३४॥ ॥९३९॥ संगहववहाराणं पचासन्नयरकारणत्तणओ। उद्दिटुंमि तदत्थं गुरुपामूले समासीणो॥४१३५॥ उज्जुसुयस्स पढंतोतं कुणमाणो व निरुवओगोवि । आसन्नासाहारणकारणओ सहकिरियाणं ॥४१३६॥ सामाइओवउत्तो कत्ता सद्दकिरियाविउत्तोऽवि । सद्दाईण मणुन्नो परिणामो जेण सामइयं ॥४१३७॥ कत्ता नयओभिहिओ अहवा नयओत्ति नीइओ नेओ।सामाइयहेउपाउन्जकारओ सो नओ य इमो॥४१३८॥ 'उद्दी'त्यादि । इहोद्दिष्ट एव सामायिके नैगमनयस्यानधीयानोऽपि च कर्ता भवति 'यत्' यस्मादुद्देशस्तस्य कारणं वर्त्तते, तत्र | चोद्देशे यस्मात्कार्योपचार इति । 'संगहे'त्यादि पुब्बद्धं कंठं । 'तदर्थ सामायिका) गुरुपादमूले निविष्टोऽपठन्नपि ततः कर्ता । | 'उज्जु'इत्यादि ॥ ऋजुसूत्रस्य निरुपयोगोऽपि पठन् तद्वा कुर्वन् क्रियया तत्क" भवति, पश्चार्दैन युक्तिः-'सामाइए'त्यादि । सद्दादीण-'सामाइए'त्यादि सयुक्तिकं स्पष्टम् । 'कत्ते'त्यादि ॥ एवं कर्ता नयतोऽभिहितः सामायिकस्य, तत्र 'काहे व कारओ णयओत्ति व्याख्यातार्थमाभिमुख्येन, अथवा 'णय'त्ति पृथग्द्वारं, तथा चाह-अथवा नयतो-नीतितो मर्यादया, कः? इत्यत आह-सामाइयहेउकारओ सामायिकहेतुक , सामायिकस्य प्रयोज्यकर्त्ता इत्यर्थः, स च नयोऽयं-सा चेयं व्यवस्था ययाऽसौ
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy