SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ द्रव्येषु विशेषाव० कोट्याचार्य वृत्ती ॥९३८॥ CSSRO दब्वेसु केसु कीरइ सामइयं ? नेगमो मणुण्णेसु । सयणाइएसु भासइ मणुण्णपरिणामकारणओ॥४१२८॥ नेगतेण मणुन्नं मणुन्नपरिणामकारणं दव्यं । वभिचाराओ सेसा बेंति तओ सव्वदब्वेसु ॥४१२९॥ करणं नणु भणियमुवग्घाए केसुत्तीहं कओ पुणो पुच्छा । केसुत्ति तत्थ विसओ इह केसु ठिअस्स तल्लाभो॥४१३०॥ तो किह सव्वद्दव्वावत्थाणं जाइमेत्तवयणाओ। धम्माइसव्वदव्वाधारो सव्वोजओऽवस्सं ॥४१३१॥ . ॥९३८॥ विसओ व उवग्याए केसुत्ति इहं स एव हेउत्ति । सद्धेयनेयकिरियानिबंधणं जेण सामइयं ॥४१३२॥ अहवा कयाकयाइसु कज्ज केणं कयं व कत्तत्ति । केसुत्ति करणभावो तइयत्थे सत्तमि काउं ॥४१३३॥ 'दव्वें'इत्यादि । केषु द्रव्येषु सामायिकं क्रियते ? इति प्रश्नः, तत्र नैगमो भाषते-मनोज्ञेषु शयनासनादिषु, तेषां मनोज्ञ-|४|| परिणामकारणत्वात् , उक्तश्च-"मणुण्णं भोयणं भोचा" इत्येवमादि, शेषास्त्वस्य हेतोरसिद्धत्वमापादयन्त आहुः-'नेगमित्यादि स्पष्टा, नवरं परिणामाधीनत्वान्मनोज्ञतायाः। 'नणु'इत्याद्याक्षेपपरिहारौ स्फुटौ, नवरमुक्तञ्च-'सव्वगय'मित्येवमादि, तस्मास्थितमेतत्सर्वद्रव्येष्विति । एवमुक्ते सत्याह-'तो किहे'त्यादि ॥ यदि न पौनरुक्त्यं ततोऽन्यच्चोय-ननु कथं सर्वद्रव्यावस्थानं येनोच्यते-सव्वदव्वेसु, एतदुक्तं भवति-न हि समस्तेऽप्याकाशे स्थितस्तत्परिणामं लभते, उच्यते-जातिमात्रवचनात् , तदेकदेशवचनात् , कुत एतदित्याह-'धम्मादी'त्यादि । परिहारान्तरमाह-'विस'इत्यादि ।। अथवोपोद्घाते सामायिकस्य विषय उक्तः, इह तु सूत्रस्पर्श केषु । हेतुभूतेषु 'स एव'त्ति स एव सामायिकलाभो लभ्यत इति चिन्त्यते, कुत इत्याह-यस्मात् श्रद्धेयज्ञेयक्रियाद्रव्यहेतुजन्यं तदिति ॥ 'अथवेत्यादि । अथवा कृताकृतादिषु द्वारेषु 'कार्य' फलं सामायिकमुक्तं, 'केण व कतं वे'त्यत्र तु द्वितीयद्वारे कर्जा निर्दिष्टः,
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy