SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ विशेषाव० कोव्याचार्य वृत्तौ भावकरणे ॐ कृताकृतादि | विचारः ॥९३७|| ॥९३७॥ NARCOACAAAAAAA इत्यादि । स च यद्युत्पन्नः उत्पन्न एव, विगतश्चेद्विगत एव, किं शेषमस्याऽऽस्ते जेणेह तस्स कताकतव्यपदेशो भवेद् । उच्यते'जं चियेत्यादि॥ यत एव द्रव्यादनन्यः पर्यायोऽत एव न चोद्यमेतत् , तच्च द्रव्यं त्रिविधसद्भावं, तो सोऽवि पर्यायः त्रिरूप एव, ततश्च कृताकृतस्वभावः सामायिकाख्योऽपि गुण इति ॥ दृष्टान्तान्तरमत्रैवाह-'जह वा इत्यादि ॥ यथा वा द्रव्यस्य रूपान्तरेण विगमोत्पादेऽपि, यथा वा श्यामताविरामे शुक्लतोत्पत्तावपीत्यर्थः, रूपसामान्यं द्रव्यसामान्यं नित्यं अनपायि, अतश्च कृताकृतरूपं द्रव्यं सामान्येनाकृतं विशेषतश्च कृतं, यथा वा परपर्यायतोऽतत्वात् स्वपर्यायैश्च कृतत्वात्कृताकृतं, एवमयमपि गुण इति । आह च-'तहेत्यादि ।तथा परिणामान्तरतः परिणामान्तरेण वयविभवेऽपि-विगम उत्पादेऽपि परिणामसामान्यं यत्सामायिकगुणात् कथञ्चिदनन्यत् नित्यं अनपायि, अतश्च कृताकृतं सामायिकं, परगुणद्वारेण वा कृताकृतं, भावितवत् । 'दवादी'त्यादि ।। वाशब्दः पूरणार्थः, अथवा दव्वादिचउर्फ पडुच्च कयाकयं सामाइयं, तथाहि-दबओ एगपुरिसं पडुच्च कतं, सादिसपयवसितत्वात् , ण णाणापुरिसे, भरहेरखए पडुच्च कतं, ण विदेहे, ओसप्पुस्सप्पिणिकालं पडुच्च कयं, (ण इतरं) मावओ उपयोगादित्रयं पडुच्च कृतं, प्रवाहतोऽकृतं । दारं । 'केणे'त्यादि । केन कृतमिति प्रश्ने गुरुराह-व्यवहारतो जिनेन्द्रैर्गणधरैश्च, निश्चयनयतस्तु तत्स्वामिना, ततोऽनन्यत्वादस्य । 'नण्वि'त्यादि पुब्बद्धं कंठं, भण्यते स तत्र बाह्यकर्ता भगवान् भणितः, इह न्वन्तरङ्गः कर्लोच्यत इति विशेषः सूत्रस्पर्श । | 'अहवा' इत्यादि ॥ अथवा तत्रोपोद्घाते स्वतत्रः कर्ताऽभिहितः स्वयंबुद्धत्वात्, इह तु तस्यैव प्रयोक्तुर्भगवतः प्रयोज्यकारकोऽभिहित | इति, प्रयोज्यश्चासौ कारकश्चेति जीव इत्यर्थः, अथवेहासौ कर्ता सर्वकारकपरिणामापनरूपो गृह्यते, जीवः सामायिकं अध्यवसायेनाध्यव| सायादिभ्यो भावात् करोतीति । दारं । CALAAAAAACROGRUC4%%
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy