SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ विशेषाव० कोव्याचार्य प्ररूपणा ॥८२४॥ ॥८२४॥ पन्नवस्तुनि भाविना ग्रन्थेन विरोधमाह-'नणु' इत्यादि ॥ ननूत्तरत्र वस्तुद्वारे षष्ठे 'पदार्थः' पदव्याख्यानरूपः, निरूपयिष्यते इति शेषः, तत्कथमुक्तं अरुहादीत्येवमादि पच्छदं, तस्मात्पौनरुक्त्यं, उच्यते, न विरोधः, कुत ? इत्याह-'यतः' यस्मात्कारणात्॥ उक्ता षट्पदप्ररूपणा, अधुणा 'णवह'त्ति तत्र-'संतपदे त्यादि द्वारगाथा ॥ प्रथमद्वारव्याख्या-'संतपदे'त्यादि ।। नमस्कार इति सत्पदं तत्प्रतिपन्नान् प्रतिपद्यमानकांश्चाङ्गीकृत्य चतसृषु गतिषु मार्गणा कर्त्तव्येति स्वधिया, प्राग्वत् ॥ 'सम्मत्त'त्ति व्यवहारनिश्चयो । नाणाणि पंचेत्यादि स्वधिया । दारं । 'पलिते'त्यादि द्वारत्रयम् । 'एग मित्यादि कालद्वारम् । एक नमस्कारवन्तं प्रतीत्य यथैवाधस्तात् षट्पदप्ररूपणायामुक्तः कालः, नानाजीवानप्यधिकृत्य तथैव द्रष्टव्यो, यत आह-'णाणाजीवाण सम्बद्धा नमोक्कारों'। अंतरंति द्वारपरामर्शः, तदेकस्य सत्त्वस्य कियद्भवतीत्याह-एकं पडुच्च जघण्णमंतोमुहुत्तं, पडुच्चसद्दस्स भिन्नक्रमत्वात् । उक्कोसमाह-उक्कोसेणं अणंतं कालं, आसायणाबहुलस्सेति शेषः, किमुक्तं भवतीत्याह-अद्धा इत्यादि स्पष्टम् । दारं। भावे स्यात् क्षयोपशमे, नन्वयं क्षायिकौपशमिकयोरप्यस्ति, कस्मात्तयोरपि नोक्तः ?, उच्यते, तयोः स्तोकत्वाद्विचित्रत्वाच्च सूत्रगतेः । दारं । 'जीवाणे'त्यादि सुज्ञा. नम् । अथ चशब्दाक्षिप्तां पञ्चविधां प्ररूपणामनभिधाय वत्थुदारमाह-वस्तु-द्रव्यं दलिक योग्यमईमित्यनर्थान्तरं, तद्वस्तु अईदादयः पञ्चैव, न द्वौ षट् वा, तेषां च वस्तुत्वे नमस्कारार्हत्वेऽयं हेतुर्वक्ष्यमाण इति । अयं तावनियुक्तिगाथासमुदायार्थः, आसां चार्थो नन्दीव्याख्यानवदिति भाष्यद्वितीयगाथया निर्दिश्यते । अथ नमस्कारस्यान्यभङ्ग्या सत्पदप्ररूपणां कुर्वन् भाष्यकारः 'अथवे'त्याद्याह, तत्र तावत्कालमङ्गीकृत्य सत्पदमरूपणामाह-'अहवेत्यादि । उत्सर्पिण्यवसर्पिणीकालो भरतरावतयोर्नियतं अप(पूर्वापारविदेहयोस्तविशिष्टः प्रतिभागः सदैव, ताभ्यामुत्तरकुर्वादिषु, तेषु श्रुतवदयं योज्यः॥ 'मती'त्यादि स्पष्टा ॥ तदनेन ग्रन्थेन नवधा इत्येतद्वयाख्या
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy