________________
वृत्ती
विशेषाव० * एगं पडुच्च हेट्ठा जहेव नाणाजियाण सव्वद्धा । अन्तरपडुच्चमेगं जहन्नमन्तोमुहुत्तं तु ॥नि.८६७॥
कतिविध कोव्याचार्य उक्कोसऽणंतकालं अवड्डपरियट्टगं च देसूणं । णाणाजीवे णत्थि भावे य भवे खओवसमे नि.८६८॥ विचारः
नवपदी च जीवाणऽणतभागो पडिवन्नो सेसगा अणंतगुणा । वत्थु तऽरहंताई पंच भवे तेसिमो हेऊ ॥नि.८६९॥ 8 ॥८२३॥
॥८२३॥ अहवोसप्पुस्सपिणिकालो नियओ य तविसिट्ठो य। कत्थथि नमोकारो नवत्ति नेयं जहासुत्तं ॥३४७५॥ मइसुयनाणं नवहा नन्दीए जह परूवियं पुवं । तह चेव नमोक्कारोसोऽवि सुयन्भन्तरो जम्हा ॥३४७६॥
'सो'इत्यादि । सो कतिविहोत्ति पुच्छिते गुरुराह-पञ्चविधो भणति, अत्र चोदकः-नणु पुराभिहितं यदुत एकं नमोऽभिधानं-12 ४ाएको नमस्कार इति नैपातिक पदमिति तत्केन पुनर्विशेषेण तन्नमोऽभिधानं पञ्चविधमिति ?, उच्यते, सत्यं, 'एक'मित्यादि । तदेकं ४
नमोभिधानमिति सत्यं, किन्तु तन्नमोऽभिधानमेकं सदर्हदादिषु पञ्चषु संनिपतत् जायते पञ्चविकल्पं, पञ्चविधार्थसम्बन्धादित्यर्थः, अतः पञ्चविधोऽसाविति ॥ 'अहवेत्यादि ॥ अड्वा णेवातियंति-नम इत्येतत्पदं नैपातिकं, कस्मादत आह-'अन्नपदादिणिवा: | यणाहित्ति, अन्यपदादिनिपातनाद् , एतदन्वर्थत्वादिति भावार्थः, 'यथा पङ्के जातं पङ्कजं', तानि चान्यपदान्यईदादीनि, तदेकं न| मोऽभिधानं एष्वादाववसाने च निप(त)त्यतः पञ्चविधम् ॥ 'अहवेत्यादि । अथ चैवं पञ्च विधाः, यत पूर्व नैपातिकपदाभिधान
द्वारेण तत्पदार्थाभिधानद्वारेण च एकस्य नैपातिकपदस्य प्ररूपणं कृतमिति शेषः, इह तु प्ररूपगाचरमद्वारेऽहंदादेः पञ्चविधस्य पदक्ष्य मापदार्थोपदेशनता, पुरा नमोऽभिधानमात्रमेव, अधुना तु पञ्चविधो 'नमो अरहंताण'इत्येवमादि, तदनेन प्रकारेण प्राञ्चोये परिहते नि
CARALLERS
HR