SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ वृत्ती विशेषाव० * एगं पडुच्च हेट्ठा जहेव नाणाजियाण सव्वद्धा । अन्तरपडुच्चमेगं जहन्नमन्तोमुहुत्तं तु ॥नि.८६७॥ कतिविध कोव्याचार्य उक्कोसऽणंतकालं अवड्डपरियट्टगं च देसूणं । णाणाजीवे णत्थि भावे य भवे खओवसमे नि.८६८॥ विचारः नवपदी च जीवाणऽणतभागो पडिवन्नो सेसगा अणंतगुणा । वत्थु तऽरहंताई पंच भवे तेसिमो हेऊ ॥नि.८६९॥ 8 ॥८२३॥ ॥८२३॥ अहवोसप्पुस्सपिणिकालो नियओ य तविसिट्ठो य। कत्थथि नमोकारो नवत्ति नेयं जहासुत्तं ॥३४७५॥ मइसुयनाणं नवहा नन्दीए जह परूवियं पुवं । तह चेव नमोक्कारोसोऽवि सुयन्भन्तरो जम्हा ॥३४७६॥ 'सो'इत्यादि । सो कतिविहोत्ति पुच्छिते गुरुराह-पञ्चविधो भणति, अत्र चोदकः-नणु पुराभिहितं यदुत एकं नमोऽभिधानं-12 ४ाएको नमस्कार इति नैपातिक पदमिति तत्केन पुनर्विशेषेण तन्नमोऽभिधानं पञ्चविधमिति ?, उच्यते, सत्यं, 'एक'मित्यादि । तदेकं ४ नमोभिधानमिति सत्यं, किन्तु तन्नमोऽभिधानमेकं सदर्हदादिषु पञ्चषु संनिपतत् जायते पञ्चविकल्पं, पञ्चविधार्थसम्बन्धादित्यर्थः, अतः पञ्चविधोऽसाविति ॥ 'अहवेत्यादि ॥ अड्वा णेवातियंति-नम इत्येतत्पदं नैपातिकं, कस्मादत आह-'अन्नपदादिणिवा: | यणाहित्ति, अन्यपदादिनिपातनाद् , एतदन्वर्थत्वादिति भावार्थः, 'यथा पङ्के जातं पङ्कजं', तानि चान्यपदान्यईदादीनि, तदेकं न| मोऽभिधानं एष्वादाववसाने च निप(त)त्यतः पञ्चविधम् ॥ 'अहवेत्यादि । अथ चैवं पञ्च विधाः, यत पूर्व नैपातिकपदाभिधान द्वारेण तत्पदार्थाभिधानद्वारेण च एकस्य नैपातिकपदस्य प्ररूपणं कृतमिति शेषः, इह तु प्ररूपगाचरमद्वारेऽहंदादेः पञ्चविधस्य पदक्ष्य मापदार्थोपदेशनता, पुरा नमोऽभिधानमात्रमेव, अधुना तु पञ्चविधो 'नमो अरहंताण'इत्येवमादि, तदनेन प्रकारेण प्राञ्चोये परिहते नि CARALLERS HR
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy