________________
कोषावालतु गुणः स्वगुणिनि वर्तत इति ब्रूमः। तथाहि-'सो' इत्यादि ॥ 'स' ऋजुत्रः 'इहरा' द्रव्यचिन्तायां द्रव्यान्तरं आकाशम् । 'जं
कतिविध कोव्याचार्य , ना' इत्यादि स्पष्टा ॥ अपि च-'इच्छती'त्यादि स्पष्टा, नवरं कायेऽपि नमस्कारः ॥ दारं ॥ 'उव' इत्यादि ॥ उपयोगं प्रतीत्य स
विचार: वृत्ती जघन्यत उत्कृष्टतश्चान्तर्मुहूर्त, लब्धितस्तु जघन्येनान्तर्मुहूर्त उक्कोसओ छावहि सागरा समधिया ॥दा। कतिविधोऽसौ नमस्कारः १, नवपदीच
उच्यते, पञ्चविधः, कुतः १, 'अरिहादी'त्यहंदादिपदसंनिपातात , तथा चाह भाष्यकार:॥८२२॥
॥८२२॥ सो कइविहोत्ति भणिए पश्चविहो भणइ नणु पुराभिहियं । इक्कं नमोऽभिहाणं केण विहाणेण पंचविहं॥३४६३।। एगं नमोभिहाणं तदरुहयाइपयसंनिवायाओ । जायइ पंचविगप्पं पंचविहत्थोवओगाओ ॥३४६४॥ अहवऽन्नपयाइनिवायणाहि नेवाइयन्ति ताई च । पंचारुहयाईणि पयाणि तं निवयए जेसु ॥३४६५॥ अहवा नेवाइयपयपयत्थमेत्ताभिहाणओ पुव्वं । इह तरिहदाइ पंचविधपयपथत्थोवदेसणया ॥३४६६॥
नणु वत्थुम्मि पयत्थोन जओ तच्चकहणं तहिं जुत्तं । तहवि पयत्थं तत्थेव लाघवत्य पयोच्छिहिइ ॥३४६७॥ संतपयपरूवणया व्वपमाणं च खत्त फुसणाय । कालोय अंतरं भाग भाव अप्पाबह चेव ॥नि.८९५॥ सन्तपयं पडिवन्ने पडिवजंते य मग्गणा गईसु । इंदिय काए जोए वेय कसाए य लेस्सा य ॥नि.८९६॥ सम्मत्तनाणदंसणसंजमउवओगओ य आहारे । भासगपरित्तपज्जत्तसुहुमसण्णी यभवचरिमे।नि.८९७॥ है पलियमसंखेज्जइमो पडिवन्नो होज्ज खेत्त लोगस्स । सत्तसु चोद्दसभागेसु होज्ज फुसणाऽवि एमेव ॥ |
CONTAC-%E
CSC