SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ नमस्काराधारः ॥८२१॥ ' इच्छइ अवि उज्जुसुओकिरियंपिसतेण तस्स काएऽवि । इच्छंति नसहनया नियमातो तेसि जीवम्मि ॥३४६१॥ विशेषाव० कोव्याचार्य उवओगपडुच्चंतामहुत्त लद्धी जहण्णयं चेव । उक्कोसं छावठी सागर अरिहाइ पंचविहो नि. ॥८६६॥ वृत्ती ___'कम्ही त्यादि । कस्मिन्निति सप्तम्यधिकरणे, अधिकरणं चाधारः, स चतुर्विधः, तद्यथा-व्यापकः औपश्लेषिकः सामीप्यकः वैषयिकश्च, तत्र व्यापकः-तिलेषु तैलं, औपश्लेषिक: कटे आस्ते, सामीप्यकः गङ्गायाः घोषः, वैषयिको रूपे चक्षुः, तत्राद्यः ॥८२१॥ | आन्तरः, शेषास्तु बाह्याः, तत्र नैगमव्यवहारौ बाह्यमिच्छतः, तथा चाह-नमस्कारोऽयमाधेयः बाह्ये वस्तुनि, किंविशिष्टे-'कर्तुराधारे । नमस्कर्तुराधारे-जीवादौ, कतिभेदे ?, अष्टभेदे ॥ किमित्यत आहतु:-'ज'मित्यादि । 'यत्' यस्मात् 'असौ नमस्कारो जीवगुणत्वेन जीवादनन्यः, तेन कारणेन तकोऽसौ 'यत्र' यस्मिन् हस्तिस्कन्धादावधिकरणे अतोऽसावपि तत्रैव बाह्य इति, एवमजीवे शिवि| कादाविति । आह च-एगम्मि जीवे अणेगेसु वा जीवाजीवोभएसुत्ति तथैवाष्टौ भङ्गाः । एवमुक्त विरोधमुद्भावयन्नाह-'नणु' इत्यादि । ननु नैगमादिवचनं स्वामिद्वारे पूज्यस्यासौ नमस्कार इति, अतः कथं न तत्रैव पूज्य एव बाह्येऽसौ नमस्कारो?, येनोच्यतेबाह्यमजीवाद्यस्याधार इति, उच्यते-सत्यं तस्स यत्ति तस्यैव पूज्यस्यैवासौ नमस्कारस्तस्य च व्यपदिश्यते, न च तस्मिन् पूज्ये | आधारेऽसौ नमस्कार इति भविष्यति, दृष्टान्तमाह-यथा नरस्य धान्यं क्षेत्रे तिष्ठत् क्षेत्रपतावसत्तत्तस्येति व्यपदिश्यते, एवं नमस्काहै रोऽपि पूज्यस्य निजाधारेऽपि तिष्ठन्नपि तस्येति व्यपदिश्यते । विपर्ययमाह-'सामण्णे'त्यादि गतार्था ॥ तानि चामुनि विशेषगानि 'जीव'मित्यादि । 'जीवो इत्यादि प्राग्वत्, नवरमिहाधिकरणं क्रियते । ऋजुसूत्रस्य तु जीव एव, नाजीव इति, आह च-'उज्जु'इत्यपि गतार्था ॥ 'स'इत्यादि स्फुटार्था ॥ चोद्यम्-भिन्ने'त्यादि स्पष्टम् । उच्यते-'तत्थ वसहिदिटुंते दव्वं भिन्नाधिकरणं मतं, इह
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy