SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ वृत्ती % विशेषाव०४ कस्मात् त्रितयमस्यावरणमुक्तमित्यत आह, यतः-'सो' इत्यादि ॥ सः-नमस्कारः स्वयं श्रुतज्ञानं, तच्च श्रुतज्ञानं मत्यनुगतं, तया | नमस्काराकोट्याचार्य है| पूरणपालनभावात्तस्य, अनेन द्वयं लब्धं, ततोऽपि प्रकृते किमत आह-यस्माञ्च सम्यग्दृष्टेः गतदर्शनसप्तकक्षयोपशमस्य ते भवतः, II धारः ततः-तस्मात् 'तल्लाभे' नमस्कारलाभे युगपन्मतिश्रुतलाभोऽतस्वितयावरणामस्येति दारं । अथ 'कहिं ति दारं कम्हि नमोकारोऽयं ? बाहिरवत्थुम्मि कत्तुराधारो। नेगमववहारमयं जीवादायट्ठभेयम्मि ॥३४५०॥ ॥८२०॥ ॥८२०॥ जं सो जीवाणन्नो तेण तओ जत्थ सोवि तत्थेव । एगम्मि अणेगेसु य जीवाजीवोभएसंवा ॥३४५१॥ नणु नेगमाइवयणं पुजस्स तओ कहं न तत्थेवी । तस्स य न य तम्मि तओ धन्न व नरस्स खेत्तम्मि ॥३४५२ सामण्णमेत्तगाही सपरजिएयरविसेसनिरवेक्खो। संगहनओऽभिमन्नइ आहारे तमविसिट्ठम्मि ॥३४५३॥ जीवम्मि अजीवम्मि व सम्मि परम्मि व विसेसणेऽभिन्नो । न य भेयभिच्छइ सया नमोसामन्नमेत्तस्स ॥३४५४॥ जीवो नमोत्ति तुल्लाहिगरणयं बेइ न उ स जीवम्मि । इच्छइ वाऽसुद्धयरो तं जीवे चेव नन्नम्मि ॥३४५५॥ उज्जुसुयमयं नाणं सद्दो किरिया य जं नमोकारो। होज नहि सव्वहा सो मओ तदत्थंतरब्भूओ ॥३४५६।। स गुणिम्मि नमोकारो तग्गुणओनीलया व पण्णम्मि । इहरा गुणसंकरओ सब्वेगत्तादओ दोसा ॥३४५७॥ भिन्नाधारंऽपेच्छइ नणु रिजुसुत्तो जहा वसइ खम्मि । दव्वं तत्थाहिगयं गुणगुणिसंबंधिचिंतेयं ॥३४५८॥ सो संमन्नइ न गुणं निययाहारं तयासयं इहरा । को दोसो जइ दव्वं हवेज दव्वंतराहारं ? ॥३४५९॥ जं नाणं बेइ नमो सद्दरुईणं न सद्दकिरियावि । तेण विसेसेण तयं बझंपि न तेऽनुमन्नंति ॥३४६०॥ %%- 0
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy