________________
प्ररूपणा
विशेषाव कोव्याचा
वृत्ती
।।८२५॥
॥८२५॥
DECE%ERA
त, अथ चशब्दाक्षिप्तां मरूपणामभिधित्सुराह नियुक्तिकारःआरोवणी य णयणो पुच्छो तह दायाँ य निज्जवणों । एसा वा पंचविहा परूवणाऽऽरोवणा तत्थ ॥
किं जीवो होज नमो ? नमो व जीवोत्ति ? जे परोप्परओ । अज्झारोवणमेसो पज्जणुओगो मयाऽऽरुवणा ।
जीवो नमोऽनमोवानमोउनियमेण जीव इइ भयणा । जह चूओ होइ दुमो दुमोउचूओ अचूओवा॥३४७९॥ तोजइसव्वोजीवोन नमोक्कारोततो मया पुच्छा । सोहोज किंविसिट्ठो? को वा जीवोऽनमोकारो? ॥३४८०।।
अह दायणा नमोक्कारपरिणओजो तओ नमोक्कारो। निजवणाए सोच्चिय जो सोजीवो नमोकारो॥३४८॥ दायणनिजवणाणं को भेओ? दायणा तदत्थस्स । वक्खाणं निजवणा पश्चन्भासो निगमणंति ॥३४८२॥ | तप्परिणय एव जहा जीवोऽवहिओऽहवा तहा भुजो। तप्परिणओस एव हि निजवणाए मओऽणन्नो॥३४८३॥
'आरोवणा' इत्यादि ।। आरोपणा भजनापश्नः, तथा दायना-दर्शना दापना वा निर्यापणा, तत्रारोपणा नाम जीवो नमस्कार | इत्यत्र किं जीव एव नमस्कार आहोश्विन्नमस्कार एव जीवः? इत्येवं परस्परावधारणमारोपणा, अन्ये त्वभिदधति-किं जीवो नमस्कार एव | नमस्कारो वा जीव एवेति, दारं, भजनेत्यत्र नमस्कारो जीव एव, नाजीव इत्युत्तरपदावधारणं, पूर्वपदं तु खतत्रं, नमस्कारानमस्कारत्वं च,
जीवस्य मिथ्यादृष्टित्वादपि । तदेवमेकपदव्यभिचारिण्यां भजनायां 'पुच्छण'त्ति पुच्छा-किंविशिष्टो जीवो नमस्कारः? किंविशिष्टश्चान| मस्कारः? इति, दापनेति-प्रतिव्याकरणं, यो नमस्कारपरिणतो जीवः सनमस्कारः, यस्तु तदपरिणतः स खल्वनमस्कार इति, तथा निर्या| पना त्वेष एव नमस्कारपरिणतो जीवो नमस्कारो नमस्कारोऽपि च जीवद्रव्यपरिणाम एव, नाजीवद्रव्यपरिणाम इति, एतदुक्तं भवति