________________
लक्षणभेदा नामादयः
॥६४१॥
| पशमहेतुकत्वात् निजविज्ञानवत् , एवं भवति स्वप्रत्ययः, तेषां महामतित्वात् । द्वारं ॥३७-४१॥ अथ लक्षणद्वारं निरूपयति, तच्च विशेषावाद कोट्याचार्य
नामादि भावान्तं द्वादशधावृत्ती नामं ठवणा दविए सरिसे सामन्नलक्खणाऽऽगारे। गइरागइनाणत्ती निमित्त उप्पायविगमे यानि.७५१॥ ॥६४१॥ वीरिय भावे य तहालक्खणमेयं समासओ भणियं । अहवाऽविभावलक्खण चउन्विहं सद्दहणमाई ॥
सद्दहण जाणणाविय विरई मसिंच लक्खणं कहए। तेऽवि निसामेति तहा चउलक्खणसंजुअंचेव ।। लक्खणमिह ज नामंजस्स व लक्खिजए वजोजेणं । दारं। ठवणाऽऽगारविसेसोविण्णासोलक्खणाणं वा ॥२६४५॥
लक्खिजइ ज जेणं दव्वं तं तस्स लक्खणं तं च । गच्चुवगाराईयं बहुहा धम्मत्थियाईणं ॥२६४६॥ किंचिम्मत्तविसिडें एयं चिय सेसलक्खणविसेसा। जं दव्वलक्खणं चिय भावोऽवि स दव्वधम्मोत्ति ॥२६४७॥
तुल्लागारदरिसणं सरिसं दध्वस्स लक्खणं तंपि । जह घडतुल्लागारो घडोत्ति तह सव्वमुत्तीसु ॥२६४८॥ सामण्णमप्पियमणप्पियं च तत्थंतिमं जहा सिद्धो। सिद्धस्स होइ तुल्लो सब्बो सामण्णधम्मेहिं ॥२६४९॥ एगसमयाइसिद्धत्तणेण पुणरप्पिओ स तस्सेव । तुल्लो सेसोऽतुल्लो सामण्णविसेसधम्मोत्ति ॥२६५०॥ बाहिरचिट्ठागारो लक्विज इ जेण माणसाकूयं । आहारादिच्छा हत्थवयणनेत्ताइसण्णाहिं ।।२६५१॥ अवरोप्परं पयाणं विसेसणविसेसणिजया जत्थ । गच्चागई य दोण्हं गचागइलक्खणं तं तु ॥२६५२॥
NRNAMAMANASALA
ACRECRUAROKAR