SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ विशेषाव०४ ततः 'न सुयंमि पञ्चओ जुत्तो' ततः श्रुतज्ञानप्रत्ययता सामायिकस्य न युक्ता स्यात् , मा युज्यतां का नो हानिरिति ?, उच्यते प्रत्ययद्वारेकोट्याचार्य | 'पञ्चक्खे' त्यादि स्पष्टम् । इष्यते च त्रयाणामाप्तानां गणधरप्रत्येकबुद्धस्थविराणां श्रुतज्ञानप्रत्ययत्वं, श्रुतज्ञानप्रत्ययत्वात् तेषामेवमिद वध्यादयः मनिष्टमित्यभिप्रायः। अस्य समाधिगाथा-'सुय'मित्यादि । इह सामायिक 'सुयं चिय'त्ति 'श्रुतमेव' श्रुतसामायिकमेव 'तं च पच्चइयं ति तच्च श्रुतं प्रत्ययिकं प्रत्ययोऽस्यास्तीति प्रत्ययिक, अवध्यादिप्रत्ययादशेषाभिलाप्यवस्तुगोचरत्वेन प्रतीयमानत्वात्, कुत॥६४०॥ श्विनिकषेणेव सुवर्ण, न तु स्वयं प्रत्ययोऽवध्यादिवत् , तथा यतश्च तद्वचनं प्रत्ययज्ञानिन एव तस्मात् तदपि प्रन्ययः, किंविशिष्टं सदि-14 15॥६४०॥ त्याह-प्रत्ययमात्रव्यापारं, मात्रशब्दः प्रतिषेधवाची, तस्माद् द्रव्यश्रुतमप्यत्र प्रमाणीकर्तव्य केवलज्ञानिप्रणयनादिति युक्तः श्रुत| प्रत्ययः । अथवैवं त्रयः प्रत्यया:-'आया इत्यादि ।। आत्मा प्रत्ययः अवष्टम्भो बलमितियावत् , गृणन्तीति गुरवस्ते, शासयतीति | शास्त्रमित्येवं प्रत्ययास्त्रयः, तत्राद्यो जिनस्यैव प्रत्ययः, केवलज्ञानानन्यत्वात्, सिस्साणं गणहराणं तुशब्दात्तच्छिष्यादीनां च त्रिप्रकारो| ऽपि प्रत्ययो गुर्वादिकः । 'एस' इत्यादि । एष भगवान् देवेन्द्रादिमहितो गुरुः सर्वज्ञः साक्षात्सर्वसंशयच्छेदित्वात् , एवं तावत्प्रत्य क्षेण, जं चायं भगवं भयरागदोपरहिओ, तथा च 'रागाद्वे०'त्यादि, कुत इत्याह-'तल्लिङ्गाभावात्' वेपा(पा)दिग्रहणादर्शनात् ॥ | तथा-'अणु'इत्यादि स्पष्टा । गुरुप्रत्ययानन्तरं शास्त्रप्रत्ययमाह-'सत्थं चेत्यादि । इदमपि शास्त्रं सामायिकाध्ययनं 'सर्वसत्त्वोपकारि' सकलजीवलोकसाधारणं, कुत ? इत्याह-यस्मात्पूर्वापराविरोधि, यतश्चैवमतः सर्वगुणादानफलं, यतश्चैवमतः 'सत्य' अवितथं, वितथस्यैवंमाहात्म्यायोगात् । आत्मप्रत्ययमाह-'बुज्झ'त्यादि ॥ यदेतद् भगवान् मृदुमधुरगिराऽमृतरसेनेव श्रुतीरापोषयन् । सामायिकार्थमाह तत्स्वयमतिशयेन बुद्ध्यामह इति गणभृतो मन्यते, विगतसंशयविपर्ययानध्यवसायत्वात् , तथा कर्मक्षयक्षयो-16 RECORRECARRIERRORI
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy