________________
विशेषाव० कोट्याचार्य
वृत्ती
लक्षणभेदा नामादयः
४॥
॥६४२॥
पुवावरोभएK वाहयमव्वाहयं च तं तत्थ । जीवो देवो देवो जीवोत्ति विगप्पनियमोऽयं ॥२६५३॥ जीवइ जीवो जीवो जीवइ नियमो मओ विगप्पो य । देवो भव्वो भव्यो देवोत्ति विगप्पसोदोऽवि॥२६५४॥ जीवो जीवो जीवो जीवोत्ति दुगविगप्पणे नियमो । जीवो जहोवओगो तहोवओगो य जीवोत्ति ।।२६५५॥ रूवी घडोत्ति चूओ दुमोत्ति नीलुप्पलं च लोयम्मि। जीवोसचेयणोत्तिय विगप्पनियमादओ सिद्धा॥२६५६॥ णाणत्तित्ति विसेसो सो दव्वक्खेत्तकालभावहिं। असमाणाणं णेओ समाणसंखाणमविसेसो ॥२६२७॥ परमाणुदुयणुयाणं जह नाणत्तं तहाऽवसेसाणं । असमाणाणं तह खेत्तकालभावप्पभेयाणं ॥२६५८॥ लक्विजए सुभासुभमणेण तो लक्षणं निमित्तंति । भोमाइ तदट्टविहंतिकालविसयं जिणाभिहियं ॥२६५९॥ 'नाम ठवणेत्यादि । 'वीरिये' त्यादि दिवड्डगाहा, अहवा भावलक्षणं चरिमं चउब्विहं सद्दहणादी। तथा चाह-'सह' इत्यादि समुदायार्थः ॥४२-४४॥ सर्व क्रमेण भाष्यकार आह-लक्खणमिहे'त्यादिना । इह लक्षणमिति 'यन्नाम' यदभिधानं वर्णः | विन्यासो वा तन्नामलक्षणं, लक्ष्यतेऽनेनेतिकृत्वा, यस्य वा पदार्थस्य लक्षणमिति सञ्ज्ञा विधीयते स नामलक्षणं, अभेदात् , यो वाऽग्न्यादिर्येन नाम्ना चिह्वयते, तथा स्थापनालक्षणं, लक्षणाकारविशेषो नामद्रव्यभावविनि ठितो विवक्षया, आकारश्चेह स्थापना, अथवा विन्यासः स्वस्तिकादीनां यो व्रीह्यादिभिस्तत्स्थापनालक्षणं, लक्ष्यतेऽनेनेतिकृत्वा। 'दविए'त्ति व्यतिरिक्तं व्याचिख्यासुराह-'लक्खी'त्यादि। यद् द्रव्यं येनान्यतो व्यवच्छिद्य 'लक्ष्यते' वरूपेऽवस्थाप्यते तत्तस्य लक्षणं, तच्च द्रव्यलक्षणं बहुधा, तद्यथा-धर्मास्तिकायादीनां गत्यु| पकारादि । अथास्य सर्वव्यापितां पश्यन्निदं तावदाह-'किंची' त्यादि । इह एतत् द्रव्यलक्षणं किश्चिन्मात्रविशिष्टं सत् शेषा नव ल