SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ SAA पइसमयकजकोडी विमुहोसंथारयाहिकयकत्रो । पइसमयकजकालं किह संथारम्मि लाएसि ? ॥२८२३॥ विशेषाव सो उज्जुसुयनयमयं अमुणंतो न पडिवजए जाहे । ताहे समणा केई उवसंपण्णा जिणं चेव ॥२८२४॥ जमालिपक्षकोव्याचार्या तत्खंडने 'सक्ख'मित्यादि । 'मे जम्हा' यस्मान्मम 'साक्षादेव' प्रत्यक्षमेवेदं वृत्तं, यदुत 'संस्तार' कम्बलास्तरणविशेषः न कज-* माणो कओ-न संस्त्रियमाणः संस्तृतः, तम्हा बेइ जमाली-ण कज्जमाणं कडं जाव न डज्झमाणं दड्डू, तम्हा कडं कडेत्ति वत्तव्वं सि॥६८१॥ या, णारओ । अपिच-'जस्सेह' इत्यादि, 'यस्य' भगवदादेर्वादिनः 'इह' अस्मिन् जगति क्रियमाणं कृतमित्यभ्युपगमः, क्रिया ॥६८१॥ & कालनिष्ठाकालयोरभेदात् , तेनेह वादिना विद्यमानस्य-अभिनिष्पन्नस्यैव सतो धर्मिणः करणाय-निर्वर्तनाय क्रिया-व्यापाररूपा 'प्रतिपन्ना' अभ्युपगता स्यात् , तथा च सति बहुदोषप्रवृत्तिरङ्गीकृता भवेत् , क्रियमाणकृताविनाभूतत्वाद्वक्ष्यमाणदोषाणाम् । तथाहि-कय' इत्यादि । इह कृतं न क्रियमाणं भवति, कज्जमाणं कडं न होइ, कुतः १-सद्भावात् , कृतस्यास्तित्वादित्यर्थः, दृष्टा |न्तमाह-चिरन्तनघटवदिति, चिरन्तनग्रहणं साभिप्राय, बाधामाह-'अहवा कडंपि कीरइ' अथ चेत्कृतमपि क्रियमाणमित्यर्थः, ततः क्रियतां नित्यं, कृतत्वात् प्रथमसमय इवेति प्रथमदोषः, न च क्रियापरिसमाप्तिः, सर्वदा क्रियमाणत्वाद् , आदिसमयवत् , किमेतदेव दोषद्वयं ?, नेत्याह-किरिया' इत्यादि । यदि क्रियमाणं कृतं ततः क्रियायाः-चक्रभ्रमणादिलक्षणाया वैयर्थ्य स्याद्, अनिष्पन्न | व्यापाराभ्युपगमे एतत्साफल्यात् , प्रयोगः-सर्ववस्तूनां विफलाः क्रियाः कृतत्वान्निष्पन्नघटवत् , 'कज्जमाणं कड'मित्येवं कृतत्वात्त- | स्य, तस्मादकृतं अविद्यमानं च क्रियत इति प्रक्रमः, अपिच-एवमध्यक्षविरोधश्चतुर्थ इत्याह-पुव्वमभूयं च दीसए होतंति, यस्माच्च | पूर्व-मृत्पिण्डावस्थायां 'अभूतं' अविद्यमानं 'दृश्यते' विलोक्यते 'भवत्' उत्पद्यमानं, पश्चाद् घटवस्त्विति शेषः, तथा यस्माच्च -%D15
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy