SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ विशेषाव ० कोट्याचार्य वृत्तौ ॥८४४॥ या परीसहजए सुरिंददत्तादओ जहोवणया । दिव्वंमि वंतरीसंगमे य जइलोभणाईया || ३५७८ ॥ गणिया सोमिलधम्मोवदेसणेसालुजोसियादीया । तिरियंमि साण कोसियसीहाचिरसूतिगावादी || ३५७९ ॥ कणुगपडणपवडणया घट्टणय सलेसणादओ णेया । अहवा संवेदणि वातपित्तकफसंनिवाया वा ॥ ३५८० ॥ पभीकरणं नामणमहवा नामणमओ जहाजोग्गं । नेयं रागाईणं तन्नामाओ नमोऽरिहा ।। ३५८१ ॥ 'इंदो जीवो' इत्यादि । 'इदि परमैश्वर्य' इतीन्दनाद् इन्द्रो जीव उच्यते तच्च सर्वोपलब्ध्या भोगः सर्वोपलब्धिभोगस्तेन परमेश्वरत्वात् तदिहेंदियति-तस्य जीवस्येदमिन्द्रियं कुतः १ इत्याह- तल्लिङ्गादिभावात् इन्द्रियं 'इन्द्रलिङ्ग' मित्यादिनिपातनात्, किंभेदमित्याह-सोदादिभेदं पञ्चविधमित्यर्थः । २१२३ ॥ इन्द्रियं करणमुपकरणमिति पर्यायाः । भेदत आह- 'तं ना' इत्यादि ॥ नामेन्द्रियं स्थापनेन्द्रियं द्रव्येन्द्रियं भावेन्द्रियं च तत्र व्यतिरिक्तमाह- 'दव्य'त्ति द्रव्येन्द्रियं द्विधा-निवृतीन्द्रियमुपकरणेन्द्रियं चेति, तत्र निर्वृत्तिः - निर्वृत्तीन्द्रियं कतमदित्याह - 'आकार' संस्थानविशेषः, कथंभूता निर्वृत्तिराकार इत्याह- 'बाह्य' बहिर्वर्त्तिनी, किंविशिष्टा ? इत्याह- 'चित्रा' नानाप्रकारा, तथाहि मनुष्याणां भूलेखासमं श्रोत्रमश्वोष्ट्रादीनां चोपरिष्टादिति । 'इमा अंतो' इयं च वक्ष्यमाणा निर्वृत्तिरन्तर्भवति । 'पुप्फ' मित्यादि । इह यावत् किञ्चित् श्रोत्रं तत्सर्वमंतो यादृक् पुष्पं 'कलंबुयाए', नेत्रं सर्व धान्यमसूराकृति, घ्राणमतिमुक्तपुष्पचन्द्रकाकृति सर्व, रसनेन्द्रियं सर्वं क्षुरप्राकृति, 'नाणागिति यत्ति स्पर्शनेन्द्रियं तु नानाकृति, बाह्यनिर्वृच्यनुकारित्वेन विचित्रत्वात्, 'सोइंदियादीणं'ति, एवं श्रोत्रेन्द्रियादीनां बाह्या अन्तरा च निर्वृत्तिरनवस्थितनियतोक्ता || एवमुपकरणेन्द्रियमिन्द्रियान्तरं, कुतः इत्याह- यद् - यस्माद् दृष्टा निर्वृत्तिभावेऽपि बाह्याभ्यन्तरनिर्वृत्तीन्द्रियभावेऽपि सति तदुप इन्द्रियाणि उपसर्गाच |||८४४ ॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy