________________
विशेषावका देवानभ्युपगमे वृथा स्यात् , तत्र सपो यज्ञो, विना यूपेन क्रतुः, षोडशीत्यादयः क्रतुविशेषाः, स्वः-स्वर्गस्तत्र राज्यं स्वराज्यमिति, ४ अष्टमेगणकोट्याचार्य | यच्चोक्तं स एष यज्ञायुधी' त्याद्यस्य चायमर्थ इति ॥६०-६३॥ सप्तमो मौर्यगणधरः समाप्तः ॥७॥
* धरवादे नावृत्ती 2 ते पवइए सोउं अकंपिओ आगच्छइ जिणसगासं। वच्चमिण वंदामी वंदित्ता पज्जुवासामि ॥नि. १७३॥
४ रकसिद्धिः ||५७२॥ आभट्ठोय जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण यसव्वण्णु सव्वदरिणिं ॥नि.१७४॥ ४ ॥५७२।। 18/ किंमण्णे नेरइया अत्थि नत्थि त्ति संसओतुझं । वेयपयाण य अत्थं न याणसी तेसिमो अत्थो॥नि. १७५॥
तं मन्नसि पच्चक्खा देवा चंदादओ तहन्नेऽवि । विज्जामंतोवायणफलाइसिद्धीऍ गम्मति ॥२३६७॥ जे पुण सुइमेत्तफला नेरइयत्ति किह ते गहेयव्वा । सक्खमणुमाणओ वाऽणुवलंभा भिन्नजाईया ॥२३६८॥ मह पच्चक्खत्तणओ जीवाईयब्ब नारए गेण्ह । किं जं सप्पच्चक्खं तं पच्चक्खं नवरि इकं ? ॥२३६९॥ जं कासइ पच्चक्ख पच्चक्खं तंपि घेप्पए लोए । जह सीहाइदरिसणं सिद्धं न य सव्वपच्चक्खं ॥२३७०॥
'ते'इत्यादि, अकम्पितः। आभट्ठो' इत्यादि । 'किं मण्णे नेरइया' इत्यादि ॥ हे आयुष्मन् ! अकम्पित ! नारकेषु तव सन्देहो, यतः-'त'मित्यादि । 'जे पुणे त्यादि । श्रुतिमात्रफला:-शब्दज्ञानफलाः, भिन्नजातीया देवेभ्यस्ते कथं साक्षात्प्रत्यक्षेण | ग्राह्याः?, तस्मान सन्ति नारकाः अत्यन्ताप्रत्यक्षत्वात्खपुष्पवत् , अनुमानतो वाऽनुपलभ्यास्ते, न गम्यन्ते, तदविनाभूतलिङ्गानुपलब्धेः, | उच्यते-विरुद्धाव्यभिचार्यनैकान्तिकत्वेनासिद्धोद्भावनेन चेति दूषणम् । 'मह' इत्यादि स्पष्टा । 'जमि'त्यादि स्पष्टा ॥६४-७०॥